Parmatma Prakash (Gujarati Hindi) (Punjabi transliteration). Gatha-89 (Adhikar 2).

< Previous Page   Next Page >


Page 365 of 565
PDF/HTML Page 379 of 579

background image
Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੮੯ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੬੫
अथ चट्टपट्टकुण्डिकाद्युपकरणैर्मोहमुत्पाद्य मुनिवराणां उत्पथे पात्यते [?] इति
प्रतिपादयति
२१६) चट्टहिँ पट्टहिँ कुंडियहिँ चेल्ला-चेल्लियएहिँ
मोहु जणेविणु मुणिवरहँ उप्पहि पाडिय तेहिँ ।।८९।।
चट्टैः पट्टैः कुण्डिकाभिः शिष्यार्जिकाभिः
मोहं जनयित्वा मुनिवराणां उत्पथे पातितास्तैः ।।८९।।
चट्टपट्टकुण्डिकाद्युपकरणैः शिष्यार्जिकापरिवारैश्च कर्तृभूतैर्मोहं जनयित्वा केषाम्
मुनिवराणां, पश्चादुन्मार्गे पातितास्ते तु तैः तथाहि तथा कश्चिदजीर्णभयेन विशिष्टाहारं
त्यक्त्वा लङ्घनं कुर्वन्नास्ते पश्चादजीर्णप्रतिपक्षभूतं किमपि मिष्टौषधं गृहीत्वा
ਹਵੇ, ਕਮਂਡਲ਼, ਪੀਂਛੀ, ਪੁਸ੍ਤਕ ਆਦਿ ਉਪਕਰਣੋ ਮੁਨਿਵਰੋਨੇ ਮੋਹ ਉਪਜਾਵੀ ਉਨ੍ਮਾਰ੍ਗਮਾਂ ਨਾਖੇ
ਛੇ, ਏਮ ਪ੍ਰਤਿਪਾਦਨ ਕਰੇ ਛੇ :
ਭਾਵਾਰ੍ਥ:ਜੇਵੀ ਰੀਤੇ ਕੋਈ ਅਜ੍ਞਾਨੀ ਅਰ੍ਥਾਤ੍ ਜ੍ਞਾਨ ਵਿਨਾਨੋ (ਮੂਰ੍ਖ ਅਰ੍ਥਾਤ੍ ਡਾਹ੍ਯੋ ਨਹਿ ਏਵੋ)
ਅਜੀਰ੍ਣਨਾ ਭਯਥੀ ਵਿਸ਼ਿਸ਼੍ਟ ਆਹਾਰਨੇ ਛੋਡੀਨੇ ਲਂਘਨ ਕਰੇ ਛੇ. ਪਛੀ ਅਜੀਰ੍ਣਨਾ ਪ੍ਰਤਿਪਕ੍ਸ਼ਭੂਤ (ਅਜੀਰ੍ਣਨੇ
ਦੂਰ ਕਰਨਾਰ) ਕੋਈ ਸ੍ਵਾਦਿਸ਼੍ਟ ਔਸ਼ਧ ਲਈਨੇ ਜੀਭਨੀ ਲਂਪਟਤਾਥੀ (ਸ੍ਵਾਦਨੋ ਲੋਲੁਪੀ ਥਈ ਅਧਿਕ ਮਾਤ੍ਰਾਮਾਂ
आगे कमंडलु, पीछी, पुस्तकादि उपकरण और शिष्यादिका संघ ये मुनियोंको मोह
उत्पन्न कराके खोटे मार्गमें पटक देते हैं
गाथा८९
अन्वयार्थ :[चट्टैः पट्टैः कुंडिकाभिः ] पीछी, कमंडल, पुस्तक और
[शिष्यार्जिकाभिः ] मुनि श्रावकरूप चेला, अर्जिका, श्राविका इत्यादि चेलीये संघ
[मुनिवराणां ] मुनिवरोंको [मोहं जनयित्वा ] मोह उत्पन्न कराके [तैः ] वे [उत्पथे ] उन्मार्गमें
(खोटे मार्गमें) [पातिताः ] डाल देते हैं
भावार्थ :जैसे कोई अजीर्णके भयसे मनोज्ञ आहारको छोड़कर लंघन करता है,
पीछे अजीर्णकी दूर करनेवाली कोई मीठी औषधिको लेकर जिह्वाका लंपटी होके मात्रासे
अधिक लेके औषधिका ही अजीर्ण करता है, उसी तरह अज्ञानी कोई द्रव्यलिंगी यती विनयवान्
੧ ਪਾਠਾਨ੍ਤਰ: पात्यते = पात्यन्त