Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੯੨ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੭੧
अथ ये ख्यातिपूजालाभनिमित्तं शुद्धात्मानं त्यजन्ति ते लोहकीलनिमित्तं देवं देवकुलं च
दहन्तीति कथयति —
२१९) लाहहँ कित्तिहि कारणिण जे सिव-संगु चयंति ।
खीला-लग्गिवि ते वि मुणि देउलु देउ डहंति ।।९२।।
लाभस्य कीर्तेः कारणेन ये शिवसंगं त्यजन्ति ।
कीलानिमित्तं तेऽपि मुनयः देवकुलं देउ दहन्ति ।।९२।।
लाभकीर्तिकारणेन ये केचन शिवसंगं शिवशब्दवाच्यं निजपरमात्माध्यानं त्यजन्ति ते
मुनयस्तपोधनाः । किं कुर्वन्ति । लोहकीलिकाप्रायं निःसारेन्द्रियसुखनिमित्तं देवशब्दवाच्यं
ਵਨਿਤਾ ਆਦਿਮਾਂ ਆਸਕ੍ਤ ਥਾਯ ਛੇ ਤੇ ਭੁਜਾ ਵਡੇ ਮਗਰਾਦਿਥੀ ਭਰੇਲਾ ਭਯਂਕਰ ਸਮੁਦ੍ਰਨੇ ਤਰੀਨੇ ਗਾਯਨਾ
ਪਗਨੀ ਖਰੀਮਾਂ ਰਹੇਲਾ ਪਾਣੀਮਾਂ ਡੂਬੇ ਛੇ.) ੯੧.
ਹਵੇ, ਜੇਓ ਖ੍ਯਾਤਿ, ਪੂਜਾ, ਲਾਭਨਾ ਨਿਮਿਤ੍ਤੇ ਸ਼ੁਦ੍ਧਾਤ੍ਮਾਨੇ ਛੋਡੇ ਛੇ ਤੇਓ ਲੋਢਾਨਾ ਖੀਲਾ ਮਾਟੇ
ਦੇਵ ਅਨੇ ਦੇਵਕੁਲ਼ਨੇ ਬਾਲ਼ੇ ਛੇ, ਏਮ ਕਹੇ ਛੇ : —
ਗਾਥਾ – ੯੨
ਭਾਵਾਰ੍ਥ: — ਜੇ ਕੋਈ ਮੁਨਿਓ-ਤਪੋਧਨੋ-ਲਾਭ ਅਨੇ ਕੀਰ੍ਤਿ ਮਾਟੇ ਸ਼ਿਵਸ਼ਬ੍ਦਥੀ ਵਾਚ੍ਯ ਨਿਜ
ਪਰਮਾਤ੍ਮਾਨਾ ਧ੍ਯਾਨਨੇ ਛੋਡੀ ਦੇ ਛੇ ਤੇਓ ਲੋਢਾਨਾ ਖੀਲਾ ਸਮਾਨ ਨਿਃਸਾਰ ਇਨ੍ਦ੍ਰਿਯਸੁਖ ਮਾਟੇ ਦੇਵ
आगे जो अपनी प्रसिद्धि, (बड़ाई) प्रतिष्ठा और परवस्तुका लाभ इन तीनोंके लिए
आत्मध्यानको छोड़ते हैं, वे लोहेके कीलेके लिए देव तथा देवालयको जलाते हैं —
गाथा – ९२
अन्वयार्थ : — [ये ] जो कोई [लाभस्य ] लाभ [कीर्तिः कारणेन ] और कीर्तिके
कारण [शिवसंग ] परमात्माके ध्यानको [त्यजंति ] छोड़ देते हैं, [ते अपि मुनयः ] वे ही मुनि
[कीलानिमित्तं ] लोहेके कीलेके लिए अर्थात् कीलेके समान असार इंद्रिय – सुखके निमित्त
[देवकुलं ] मुनिपद योग्य शरीररूपी देवस्थानको तथा [देवं ] आत्मदेवको [दहंति ] भवकी
आतापसे भस्म कर देते हैं ।
भावार्थ : — जिस समय ख्याति, पूजा, लाभके अर्थ शुद्धात्माकी भावनाको छोड़कर
अज्ञान भावों में प्रवर्तन होता हैं, उस समय ज्ञानावरणादि कर्मोंका बंध होता है । उस
ज्ञानावरणादिके बंधसे ज्ञानादि गुणका आवरण होता है । केवलज्ञानावरणसे केवलज्ञान ढँक जाता