Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਅਧਿਕਾਰ-੨ : ਦੋਹਾ-੧੦੨ ]ਪਰਮਾਤ੍ਮਪ੍ਰਕਾਸ਼: [ ੩੮੭
अथ जीवानां निश्चयनयेन योऽसौ देहभेदेन भेदं करोति स जीवानां दर्शन-
ज्ञानचारित्रलक्षणं न जानातीत्यभिप्रायं मनसि धृत्वा सूत्रमिदं कथयति —
२२९) देह – विभेयइँ जो कुणइ जीवइँ भेउ विचित्तु ।
सो णवि लक्खणु मुणइ तहँ दंसणु णाणु चरित्तु ।।१०२।।
देहविभेदेन यः करोति जीवानां भेदं विचित्रम् ।
स नैव लक्षणं मनुते तेषां दर्शनं ज्ञानं चारित्रम् ।।१०२।।
देह इत्यादि । देह-विभेयइँ देहममत्वमूलभूतानां ख्यातिपूजालाभस्वरूपादीनां अपध्यानानां
विपरीतस्य स्वशुद्धात्मध्यानस्याभावे यानि कृतानि कर्माणि तदुदयजनितेन देहभेदेन जो कुणइ
यः करोति । कम् । जीवइं भेउ विचित्तु जीवानां भेदं विचित्रं नरनारकादिदेहरूपं सो णवि
ਹਵੇ, ਨਿਸ਼੍ਚਯਨਯਥੀ ਜੇ ਦੇਹਨਾ ਭੇਦਥੀ ਜੀਵੋਨਾ ਭੇਦ ਕਰੇ ਛੇ ਤੇ ਜੀਵੋਨੁਂ ਦਰ੍ਸ਼ਨ
-ਜ੍ਞਾਨ-ਚਾਰਿਤ੍ਰਲਕ੍ਸ਼ਣ ਜਾਣਤੋ ਨਥੀ ਏਵੋ ਅਭਿਪ੍ਰਾਯ ਮਨਮਾਂ ਰਾਖੀਨੇ ਆ ਗਾਥਾਸੂਤ੍ਰ ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ: — ਦੇਹਨਾ ਮਮਤ੍ਵਨੁਂ ਮੂਲ਼ ਕਾਰਣ ਜੇ ਖ੍ਯਾਤਿ-ਪੂਜਾ-ਲਾਭਸ੍ਵਰੂਪ ਆਦਿ ਅਪਧ੍ਯਾਨੋ,
(ਆਰ੍ਤਰੌਦ੍ਰਸ੍ਵਰੂਪ ਮਾਠਾਂ ਧ੍ਯਾਨੋ) ਤੇਮਨਾਥੀ ਵਿਪਰੀਤ, ਸ੍ਵਸ਼ੁਦ੍ਧਾਤ੍ਮਧ੍ਯਾਨਨਾ ਅਭਾਵਮਾਂ ਜੇ ਕਰ੍ਮੋ ਉਪਾਰ੍ਜਿਤ
ਕਰ੍ਯਾਂ ਹੋਯ ਤੇਮਨਾ ਉਦਯਥੀ ਉਤ੍ਪਨ੍ਨ ਦੇਹਨਾ ਭੇਦਥੀ ਜੀਵੋਨਾਂ ਨਰ-ਨਾਰਕਾਦਿ ਦੇਹਰੂਪ ਅਨੇਕ ਪ੍ਰਕਾਰਨਾ ਭੇਦਨੇ
ਜੇ ਕਰੇ ਛੇ ਤੇ, ਜੀਵੋਨੁਂ ਸਮ੍ਯਗ੍ਦਰ੍ਸ਼ਨ, ਸਮ੍ਯਗ੍ਜ੍ਞਾਨ ਅਨੇ ਸਮ੍ਯਕ੍ਚਾਰਿਤ੍ਰ ਲਕ੍ਸ਼ਣ ਛੇ ਏਮ ਜਾਣਤੋ ਨਥੀ.
आगे जीव ही को जानते हैं, परंतु उसके लक्षण नहीं जानते, वह अभिप्राय मनमें रखकर
व्याख्यान करते हैं —
गाथा – १०२
अन्वयार्थ : — [यः ] जो [देहविभेदेन ] शरीरोंके भेदसे [जीवानां ] जीवोंका
[विचित्रम् ] नानारूप [भेदं ] भेद [करोति ] करता है, [स ] वह [तेषां ] उन जीवोंका [दर्शनं
ज्ञानं चारित्रम् ] दर्शन-ज्ञान-चारित्र [लक्षणं ] लक्षण [नैव मनुते ] नहीं जानता, अर्थात् उसको
गुणोंकी परीक्षा (पहचान) नहीं है ।
भावार्थ : — देहके ममत्वके मूल कारण ख्याति (अपनी बड़ाई) पूजा और लाभरूप
जो आर्त रौद्रस्वरूप खोटे ध्यान उनसे निज शुद्धात्माका ध्यान उसके अभावसे इस जीवने
उपार्जन किये जो शुभ-अशुभ कर्म उनके उदयसे उत्पन्न जो शरीर है, उसके भेदसे भेद मानता
है, उसको दर्शनादि गुणोंकी गम्य नहीं है । यद्यपि पापके उदयसे नरक – योनि, पुण्यके उदयसे