Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
प्रतिपादकप्रथममहाधिकारमध्ये प्रभाकरभट्ट विज्ञप्तिकथनमुख्यत्वेन दोहकसूत्रत्रयं गतम् ।
अथ प्रभाकरभट्टविज्ञापनानन्तरं श्रीयोगीन्द्रदेवास्त्रिविधात्मानं कथयन्ति —
११) पुणु पुणु पणविवि पंच-गुरु भावेँ चित्ति धरेवि ।
भट्टपहायर णिसुणि तुहुँ अप्पा तिविहु कहेवि (विँ?) ।।११।।
पुनः पुनः प्रणम्य पञ्चगुरून् भावेन चित्ते धृत्वा ।
भट्टप्रभाकर निश्रृणु त्वम् आत्मानं त्रिविधं कथयामि ।।११।।
पुणु पुणु पणविवि पंचगुरु भावें चित्ति धरेवि पुनः पुनः प्रणम्य पञ्चगुरूनहम् । किं
कृत्वा । भावेन भक्ति परिणामेन मनसि धृत्वा पश्चात् भट्टपहायर णिसुणि तुहुं अप्पा तिविहु
कहेवि हे प्रभाकरभट्ट ! निश्चयेन श्रृणु त्वं त्रिविधमात्मानं कथयाम्यहमिति । बहिरात्मान्तरात्म-
परमात्मभेदेन त्रिविधात्मा भवति । अयं त्रिविधात्मा यथा त्वया पृष्टो हे प्रभाकरभट्ट तथा
੩੨ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੧੧
इस कथनकी मुख्यतासे तीन दोहे हुए । आगे प्रभाकरभट्टकी विनती सुनकर
श्रीयोगीन्द्रदेव तीन प्रकारकी आत्माका स्वरूप कहते हैं —
गाथा – ११
अन्वयार्थ : — [पुन: पुन: ] बारम्बार [पञ्चगुरुन् ] पंचपरमेष्ठियोंको [प्रणम्य ]
नमस्कारकर और [भावेन ] निर्मल भावोंकर [चित्ते ] मनमें [धृत्वा ] धारण करके [‘अहं’ ]
मैं [त्रिविधं ] तीन प्रकारके [आत्मानं ] आत्माको [कथयामि ] कहता हूँ, सो [हे प्रभाकर
भट्ट ] हे प्रभाकरभट्ट, [त्वं ] तू [निशृणु ] निश्चयसे सुन ।
भावार्थ : — बहिरात्मा, अंतरात्मा, परमात्माके भेदकर आत्मा तीन तरहका है, सो हे
प्रभाकरभट्ट’ जैसे तूने मुझसे पूछा है, उसी तरहसे भव्योंमें महाश्रेष्ठ भरतचक्रवर्ती, सगरचक्रवर्ती,
ਏ ਪ੍ਰਮਾਣੇ ਤ੍ਰਣ ਪ੍ਰਕਾਰਨਾ ਆਤ੍ਮਾਨਾ ਪ੍ਰਤਿਪਾਦਕ ਪ੍ਰਥਮ ਮਹਾਧਿਕਾਰਮਾਂ ਸ਼੍ਰੀ ਪ੍ਰਭਾਕਰਭਟ੍ਟਨੀ
ਵਿਨਂਤੀਨਾ ਕਥਨਨੀ ਮੁਖ੍ਯਤਾਥੀ ਤ੍ਰਣ ਦੋਹਕ ਸੂਤ੍ਰੋ ਸਮਾਪ੍ਤ ਥਯਾਂ.
ਹਵੇ ਸ਼੍ਰੀ ਪ੍ਰਭਾਕਰਭਟ੍ਟਨੀ ਵਿਨਂਤੀ ਸਾਂਭਲ਼ੀਨੇ ਸ਼੍ਰੀ ਯੋਗੀਨ੍ਦ੍ਰਦੇਵ ਤ੍ਰਣ ਪ੍ਰਕਾਰਨਾ ਆਤ੍ਮਾਨੁਂ ਸ੍ਵਰੂਪ
ਕਹੇ ਛੇ : —
ਭਾਵਾਰ੍ਥ : — ਬਹਿਰਾਤ੍ਮਾ, ਅਨ੍ਤਰਾਤ੍ਮਾ, ਅਨੇ ਪਰਮਾਤ੍ਮਾਨਾ ਭੇਦਥੀ ਤ੍ਰਣ ਪ੍ਰਕਾਰਨਾ ਆਤ੍ਮਾ
ਛੇ. ਤੋ ਹੇ ਪ੍ਰਭਾਕਰ ਭਟ੍ਟ! ਤੇ ਜੇਵੀ ਰੀਤੇ ਆ ਤ੍ਰਣ ਪ੍ਰਕਾਰਨੋ ਆਤ੍ਮਾ ਮਨੇ ਪੁਛ੍ਯੋ ਤੇਵੀ ਰੀਤੇ
ਭੇਦਾਭੇਦਰਤ੍ਨਤ੍ਰਯਨੀ ਭਾਵਨਾ ਜੇਮਨੇ ਪ੍ਰਿਯ ਛੇ ਏਵਾ, ਪਰਮਾਤ੍ਮਾਨੀ ਭਾਵਨਾਥੀ ਉਤ੍ਪਨ੍ਨ ਵੀਤਰਾਗ