Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
ਸ਼੍ਰੀ ਦਿਗਂਬਰ ਜੈਨ ਸ੍ਵਾਧ੍ਯਾਯਮਂਦਿਰ ਟ੍ਰਸ੍ਟ, ਸੋਨਗਢ - ੩੬੪੨੫੦
ਕੇ ‘‘परमार्थनयाय सदा शिवाय नमोऽस्तु ।’’ (ਅਰ੍ਥ: — ਪਰਮਾਰ੍ਥਨਯਥੀ ਸਦਾ ਸ਼ਿਵਨੇ ਨਮਸ੍ਕਾਰ ਹੋ.)
ਵਲ਼ੀ ਕਹ੍ਯੁਂ ਪਣ ਛੇ ਕੇ — ‘‘शिवं परमकल्याणं निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्तिपदं येन स शिवः
परिकीर्तितः ।।’’ (ਅਰ੍ਥ: — ਜੇ ਸ਼ਿਵਰੂਪ, ਪਰਮਕਲ੍ਯਾਣਰੂਪ, ਨਿਰ੍ਵਾਣਰੂਪ, ਸ਼ਾਂਤ, ਅਕ੍ਸ਼ਯ ਛੇ ਅਨੇ ਜੇਣੇ
ਮੁਕ੍ਤਿਪਦ ਪ੍ਰਾਪ੍ਤ ਕਰ੍ਯੁਂ ਛੇ ਤੇ ਸ਼ਿਵ ਛੇ.) ‘‘ਏਕ ਜਗਤ੍ਕਰ੍ਤਾ, ਸਰ੍ਵਵ੍ਯਾਪੀ, ਸਦਾ ਮੁਕ੍ਤ, ਸ਼ਾਂਤ, ਸ਼ਿਵ
ਛੇ’’ ਏਮ ਅਨ੍ਯ ਕੋਈਪਣ ਮਾਨੇ ਛੇ, ਪਣ ਏਮ ਨਥੀ.
ਅਹੀਂ ਆ ਜ ਸ਼ਾਂਤ ਸ਼ਿਵਸਂਜ੍ਞਾਵਾਲ਼ੋ ਸ਼ੁਦ੍ਧ ਆਤ੍ਮਾ ਜ ਉਪਾਦੇਯ ਛੇ ਏਵੋ ਭਾਵਾਰ੍ਥ
ਛੇ. ੧੮.
ਹਵੇ ਪੂਰ੍ਵੋਕ੍ਤ ਨਿਰਂਜਨਸ੍ਵਰੂਪਨੇ ਤ੍ਰਣ ਸੂਤ੍ਰੋਥੀ ਪ੍ਰਗਟ ਕਰੇ ਛੇ : —
शुद्धद्रव्यार्थिकनयेन शक्ति रूपेणेति । तथा चोक्त म् — ‘‘परमार्थनयाय सदा शिवाय नमोऽस्तु’’ ।
पुनश्चोक्त म् — ‘‘शिवं परमकल्याणं निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्ति पदं येन स शिवः
परिकीर्तितः ।।’’ अन्यः कोऽप्येको जगत्कर्ता व्यापी सदा मुक्त : शान्तः शिवोऽस्तीत्येवं न ।
अत्रायमेव शान्तशिवसंज्ञः शुद्धात्मोपादेय इति भावार्थः ।।१८।।
अथ पूर्वोक्तं निरञ्जनस्वरूपं सूत्रत्रयेण व्यक्त ीकरोति —
१९) जासु ण वण्णु ण गंधु रसु जासु ण सद्दु ण फ ासु ।
जासु ण जम्मणु मरणु णवि णाउ णिरंजणु तासु ।।१९।।
२०) जासु ण कोहु ण मोहु मउ जासु ण माय ण माणु ।
जासु ण ठाणु ण झाणु जिय सो जि णिरंजणु जाणु ।।२०।।
२१) अत्थि ण पुण्णु ण पाउ जसु अत्थि ण हरिसु विसाउ ।
अत्थि ण एक्कु वि दोसु जसु सो जि णिरंजणु भाउ ।।२१।। तियलं ।
੪੪ ]ਯੋਗੀਨ੍ਦੁਦੇਵਵਿਰਚਿਤ: [ ਅਧਿਕਾਰ-੧ : ਦੋਹਾ-੧੯-੨੧
हैं, व्यक्तिरूपसे नहीं है । ऐसा कथन अन्य ग्रंथोंमें भी कहा है — ‘शिवमित्यादि’ अर्थात्
परमकल्याणरूप, निर्वाणरूप, महाशांत अविनश्वर ऐसे मुक्ति-पदको जिसने पा लिया है, वही
शिव है, अन्य कोई, एक जगत्कर्ता सर्वव्यापी सदा मुक्त शांत नैयायिकोंका तथा वैशेषिक
आदिका माना हुआ नहीं है । यह शुद्धात्मा ही शांत है, शिव है, उपादेय है ।।१८।।
आगे पहले कहे हुए निरंजनस्वरूपको तीन दोहा-सूत्रोंसे प्रगट करते हैं —