Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
భావార్థ : — జే కోఈ వీతరాగ నిర్వికల్ప సహజ ఆనందరూప ఏక (కేవళ) శుద్ధాత్మానుభూతి
జేనుం లక్షణ ఛే ఏవీ పరమసమాధిమాం స్థిత థయో థకో, అనుపచరిత అసద్భూత వ్యవహారనయథీ
దేహథీ అభిన్న అనే నిశ్చయనయథీ దేహథీ భిన్న, జ్ఞానమయ కేవళజ్ఞానథీ రచాయేల పరమాత్మానే జాణే
ఛే, తే జ పండిత-వివేకీ అన్తరాత్మా ఛే ౧‘‘कः पण्डितो विवेकी’’ ‘‘इति वचनात्’’ (అర్థ : – ‘‘పండిత
కోణ? తో కే జే వివేకీ ఛే,’’) ఏవుం ఆగమనుం వచన ఛే.
ఏ ప్రమాణే అన్తరాత్మా హేయరూప ఛే, జే పరమాత్మా ఛే తే జ సాక్షాత్ ఉపాదేయ ఛే ఏవో
భావార్థ ఛే. ౧౪.
హవే సమస్త పరద్రవ్యనే ఛోడీనే జేణే కేవళజ్ఞానమయ, కర్మరహిత శుద్ధ ఆత్మానే ప్రాప్త కర్యో
देहविभिन्नं ज्ञानमयं यः परमात्मानं पश्यति ।
परमसमाधिपरिस्थितः पण्डितः स एव भवति ।।१४।।
देहविभिण्णउ णाणमउ जो परमप्पु णिएइ अनुपचरितासद्भूतव्यवहारनयेन देहादभिन्नं
निश्चयनयेन भिन्नं ज्ञानमयं केवलज्ञानेन निर्वृत्तं परमात्मानं योऽसौ जानाति परमसमाहिपरिट्ठियउ
पंडिउ सो जि हवेइ वीतरागनिर्विकल्पसहजानन्दैकशुद्धात्मानुभूतिलक्षणपरमसमाधिस्थितः सन्
पण्डितोऽन्तरात्मा विवेकी स एव भवति । ‘‘कः पण्डितो विवेकी’’ इति वचनात्, इति
अन्तरात्मा हेयरूपो, योऽसौ परमात्मा भणितः स एव साक्षादुपादेय इति भावार्थः ।।१४।।
अथ समस्तपरद्रव्यं मुक्त्वा केवलज्ञानमयकर्मरहितशुद्धात्मा येन लब्धः स
౩౮ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౧౪
౧. అమోధ వర్ష, ప్రశ్నోత్తరమాలా ౫
गाथा – १४
अन्यवयार्थ — [यः ] जो पुरुष [परमात्मानं ] परमात्माको [देहविभिन्नं ] शरीरसे जुदा
[ज्ञानमयं ] केवलज्ञानकर पूर्ण [पश्यति ] जानता है, [स एव ] वही [परमसमाधिपरिस्थितः ]
परमसमाधिमें तिष्ठता हुआ [पण्डितः ] अन्तरात्मा अर्थात् विवेकी [भवति ] है ।
भावार्थ : — यद्यपि अनुपचरितासद्भूतव्यवहारनयसे अर्थात् इस जीवके परवस्तुका
संबंध अनादिकालका मिथ्यारूप होनेसे व्यवहारनयकर देहमयी है, तो भी निश्चयनयकर सर्वथा
देहादिकसे भिन्न है, और केवलज्ञानमयी है, ऐसा निज शुद्धात्माको वीतरागनिर्विकल्प सहजानंद
शुद्धात्माकी अनुभूतिरूप परमसमाधिमें स्थित होता हुआ जानता है, वही विवेकी अंतरात्मा
कहलाता है । वह परमात्मा ही सर्वथा आराधने योग्य है, ऐसा जानना ।।१४।।
आगे सब पररव्योंको छोड़कर कर्मरहित होकर जिसने अपना स्वरूप केवलज्ञानमय पा