Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
కే ‘‘परमार्थनयाय सदा शिवाय नमोऽस्तु ।’’ (అర్థ: — పరమార్థనయథీ సదా శివనే నమస్కార హో.)
వళీ కహ్యుం పణ ఛే కే — ‘‘शिवं परमकल्याणं निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्तिपदं येन स शिवः
परिकीर्तितः ।।’’ (అర్థ: — జే శివరూప, పరమకల్యాణరూప, నిర్వాణరూప, శాంత, అక్షయ ఛే అనే జేణే
ముక్తిపద ప్రాప్త కర్యుం ఛే తే శివ ఛే.) ‘‘ఏక జగత్కర్తా, సర్వవ్యాపీ, సదా ముక్త, శాంత, శివ
ఛే’’ ఏమ అన్య కోఈపణ మానే ఛే, పణ ఏమ నథీ.
అహీం ఆ జ శాంత శివసంజ్ఞావాళో శుద్ధ ఆత్మా జ ఉపాదేయ ఛే ఏవో భావార్థ
ఛే. ౧౮.
హవే పూర్వోక్త నిరంజనస్వరూపనే త్రణ సూత్రోథీ ప్రగట కరే ఛే : —
शुद्धद्रव्यार्थिकनयेन शक्ति रूपेणेति । तथा चोक्त म् — ‘‘परमार्थनयाय सदा शिवाय नमोऽस्तु’’ ।
पुनश्चोक्त म् — ‘‘शिवं परमकल्याणं निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्ति पदं येन स शिवः
परिकीर्तितः ।।’’ अन्यः कोऽप्येको जगत्कर्ता व्यापी सदा मुक्त : शान्तः शिवोऽस्तीत्येवं न ।
अत्रायमेव शान्तशिवसंज्ञः शुद्धात्मोपादेय इति भावार्थः ।।१८।।
अथ पूर्वोक्तं निरञ्जनस्वरूपं सूत्रत्रयेण व्यक्त ीकरोति —
१९) जासु ण वण्णु ण गंधु रसु जासु ण सद्दु ण फ ासु ।
जासु ण जम्मणु मरणु णवि णाउ णिरंजणु तासु ।।१९।।
२०) जासु ण कोहु ण मोहु मउ जासु ण माय ण माणु ।
जासु ण ठाणु ण झाणु जिय सो जि णिरंजणु जाणु ।।२०।।
२१) अत्थि ण पुण्णु ण पाउ जसु अत्थि ण हरिसु विसाउ ।
अत्थि ण एक्कु वि दोसु जसु सो जि णिरंजणु भाउ ।।२१।। तियलं ।
౪౪ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౧౯-౨౧
हैं, व्यक्तिरूपसे नहीं है । ऐसा कथन अन्य ग्रंथोंमें भी कहा है — ‘शिवमित्यादि’ अर्थात्
परमकल्याणरूप, निर्वाणरूप, महाशांत अविनश्वर ऐसे मुक्ति-पदको जिसने पा लिया है, वही
शिव है, अन्य कोई, एक जगत्कर्ता सर्वव्यापी सदा मुक्त शांत नैयायिकोंका तथा वैशेषिक
आदिका माना हुआ नहीं है । यह शुद्धात्मा ही शांत है, शिव है, उपादेय है ।।१८।।
आगे पहले कहे हुए निरंजनस्वरूपको तीन दोहा-सूत्रोंसे प्रगट करते हैं —