Shri Digambar Jain Swadhyay Mandir Trust, Songadh - 364250
శ్రీ దిగంబర జైన స్వాధ్యాయమందిర ట్రస్ట, సోనగఢ - ౩౬౪౨౫౦
अथोत्पादव्ययपर्यायार्थिकनयेन संयुक्त ोऽपि यः द्रव्यार्थिकनयेन उत्पादव्ययरहितः स एव
परमात्मा निर्विकल्पसमाधिबलेन जिनवरैर्देहेऽपि द्रष्ट इति निरूपयति —
४३) भावाभावहिँ संजुवउ भावाभावहिँ जो जि ।
देहि जि दिट्ठउ जिणवरहिँ मुणि परमप्पउ सो जि ।।४३।।
भावाभावाभ्यां संयुक्त : भावाभावाभ्यां य एव ।
देहे एव द्रष्टः जिनवरैः मन्यस्व परमात्मानं तमेव ।।४३।।
भावाभावाभ्यां संयुक्त : पर्यायार्थिकनयेनोत्पादव्ययाभ्यां परिणतः, द्रव्यार्थिकनयेन
भावाभावयोः रहितः य एव वीतरागनिर्विकल्पसदानन्दैकसमाधिना तद्भवमोक्षसाधका-
आगे यद्यपि पर्यायार्थिकनयकर उत्पादव्ययकर सहित है, तो भी द्रव्यार्थिकनयकर
उत्पादव्ययरहित है, सदा ध्रुव (अविनाशी) ही है, वही परमात्मा निर्विकल्प समाधिके बलसे
तीर्थंकरदेवोंने देहमें भी देख लिया है, ऐसा कहते हैं : —
गाथा – ४३
अन्वयार्थ : — [य एव ] जो [भावाभावाभ्यां ] व्यवहारनयकर यद्यपि उत्पाद और
व्ययकर [संयुक्त : ] सहित है तो भी द्रव्यार्थिकनयसे [भावाभावाभ्यां ] उत्पाद और विनाशसे
(‘‘रहितः’’) रहित है, तथा [जिनवरैः ] वीतरागनिर्विकल्प आनंदरूपसे समाधिकर तद्भव
मोक्षके साधक जिनवरदेवने [देहे अपि ] देहमें भी [द्रष्टः ] देख लिया है, [तमेव ] उसीको
तूँ [परमात्मानं ] परमात्मा [मन्यस्व ] जान, अर्थात वीतराग परमसमाधिके बलसे अनुभव कर ।
भावार्थ : — जो परमात्मा कृष्ण, नील, कापोत, लेश्यारूप विभाव परिणामोंसे रहित
హవే జే పర్యాయార్థికనయథీ ఉత్పాదవ్యయథీ సంయుక్త హోవా ఛతాం పణ, ద్రవ్యార్థికనయథీ
ఉత్పాదవ్యయథీ రహిత ఛే, తే జ పరమాత్మానే జినవరే నిర్వికల్ప సమాధినా బళథీ దేహమాం పణ దేఖ్యో
ఛే ఏమ కహే ఛే : —
భావార్థ : — జే పర్యాయార్థికనయథీ ఉత్పాదవ్యయరూపే (భావాభావ రూపే) పరిణత ఛే
(పరిణమేలో ఛే), ద్రవ్యార్థికనయథీ భావాభావథీ (ఉత్పాదవ్యయథీ) రహిత ఛే అనే తే జ భవే మోక్షనీ
సాధక ఏవీ ఆరాధనామాం సమర్థ ఏవీ ఏక (కేవళ) వీతరాగ, నిర్వికల్ప, సదానందరూప సమాధి
వడే జినవరోఏ దేహమాం పణ జేనే దేఖ్యో ఛే, తే పరమాత్మానే జ తుం జాణ అర్థాత్ వీతరాగ పరమ
సమాధినా బళథీ అనుభవ.
౭౬ ]యోగీన్దుదేవవిరచిత: [ అధికార-౧ : దోహా-౪౩