gAthA–1pa7 thI 1pa9
अथ कर्मणो मोक्षहेतुतिरोधानकरणं साधयति–
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो।
मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं।। १५७ ।।
मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं।। १५७ ।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो।
अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं।। १५८ ।।
अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं।। १५८ ।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो।
कसायमलोच्छण्णं तह चारित्तं पि णादव्वं।। १५९ ।।
कसायमलोच्छण्णं तह चारित्तं पि णादव्वं।। १५९ ।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः।
मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञानव्यम्।। १५७ ।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः।
अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यम्।। १५८ ।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः।
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यम्।। १५९ ।।
मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञानव्यम्।। १५७ ।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः।
अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यम्।। १५८ ।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः।
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यम्।। १५९ ।।
have pratham, karma mokShanA kAraNanun tirodhAn karanArun chhe em siddha kare chhe-
maLamilanalepathI nAsh pAme shvetapaNun jyam vastranun,
mithyAtvamaLanA lepathI samyaktva e rIt jANavun. 1pa7.
mithyAtvamaLanA lepathI samyaktva e rIt jANavun. 1pa7.
maLamilanalepathI nAsh pAme shvetapaNun jyam vastranun,
agnAnamaLanA lepathI vaLI gnAn e rIt jANavun. 1pa8.
agnAnamaLanA lepathI vaLI gnAn e rIt jANavun. 1pa8.
maLamilanalepathI nAsh pAme shvetapaNun jyam vastranun,
chAritra pAme nAsh lipta kaShAyamaLathI jANavun. 1pa9.
chAritra pAme nAsh lipta kaShAyamaLathI jANavun. 1pa9.
gAthArtha– [यथा] jem [वस्त्रस्य] vastrano [श्वेतभावः] shvetabhAv [मलमेलनासक्तः] melanA maLavAthI kharaDAyo thako [नश्यति] nAsh pAme chhe-tirobhUt thAy