Page 510 of 513
PDF/HTML Page 541 of 544
single page version
तम्हा तह जाणित्ता
तम्हा तं पडिरूवं
तम्हा दु णत्थि कोई
तम्हा समं गुणादो
तवसंजमप्पसिद्धो
तस्स णमाइं लोगो
तह सो लद्धसहावो
तं गुणदो अधिगदरं
तं देवदेवदेवं
तं सब्भावणिबद्धं
तं सव्वट्ठवरिट्ठं
तिक्कालणिच्चविसमं
तिमिरहरा जइ दिट्ठी
तिसिदं बुभुक्खिदं
तेजो दिट्ठी णाणं
तेण णरा व
ते ते कम्मत्तगदा
ते ते सव्वे समगं
ते पुण उदिण्णतण्हा
तेसिं विसुद्धदंसण
दव्वट्ठिएण सव्वं
दव्वं अणंतपज्जय
दव्वं जीवमजीवं
दव्वं सहावसिद्धं
दव्वाणि गुणा तेसिं
दव्वादिएसु मूढो
दंसणणाणचरित्तेसु
दंसणणाणुवदेसो
दंसणसंसुद्धाणं
दंसणसुद्धा पुरिसा
दिट्ठा पगदं वत्थुं
दुपदेसादी खंधा
देवदजदिगुरुपूजासु
देहा वा दविणा
देहो य मणो
Page 511 of 513
PDF/HTML Page 542 of 544
single page version
भणिदा पुढवि-
भत्ते वा खमणे
भंगविहूणो य
भावेण जेण जीवो
मणुआसुरामरिंदा
मणुवो ण होदि
मरदु व जियदु
मुच्छारंभविजुत्तं
मुज्झदि वा रज्जदि
मुत्ता इंदियगेज्झा
मुत्तो रूवादिगुणो
मोहेण व रागेण
रत्तो बंधदि कम्मं
रयणमिह इंदणीलं
रागो पसत्थभूदो
रूवादिएहिं रहिदो
रोगेण वा छुधाए
लिंगग्गहणे तेसिं
लिंगम्हि य इत्थीणं
लिंगेहिं जेहिं दव्वं
लोगालोगेसु णभो
वण्णरसगंधफासा
वण्णेसु तीसु एक्को
वत्थक्खंडं दुद्दिय
वदसमिदिंदियरोधो
वदिवददो तं देसं
वंदणणमंसणेहिं
विसयकसाओगाढो
वेज्जावच्चणिमित्तं
Page 512 of 513
PDF/HTML Page 543 of 544
single page version
आत्मा धर्मः स्वयमिति
आनन्दामृतपूर
इति गदितमनीचै-
इत्यध्यास्य शुभोपयोग-
इत्युच्छेदात्परपरिणतेः
इत्येवं चरणं पुराणपुरुषैः
इत्येवं प्रतिपत्तुराशय
जानन्नप्येष विश्वं
जैनं ज्ञानं ज्ञेयतत्त्व
ज्ञेयीकुर्वन्नञ्जसा
तन्त्रस्यास्य शिखण्ड
द्रव्यसामान्यविज्ञान
द्रव्यस्य सिद्धौ चरणस्य
द्रव्यानुसारि चरणं
द्रव्यान्तरव्यतिकरा-
निश्चित्यात्मन्यधिकृत
परमानन्दसुधारस
वक्त्तव्यमेव किल
व्याख्येयं किल
सर्वव्याप्येकचिद्रूप
स्यात्कारश्रीवासवश्यैः
हेलोल्लुप्तमहामोह
Page 513 of 513
PDF/HTML Page 544 of 544
single page version
अवाप्योरलोपः
अंतिमतिगसंघडणं
उत्पादव्ययध्रौव्य
एकं द्वौ त्रीन् वा
एको भावः सर्वभाव
एगो मे सस्सदो
औदयिका भावा
कायस्थित्यर्थमाहारः
किं पलविएण बहुणा
गुणजीवा पज्जत्ती
छट्ठो त्ति पढमसण्णा
जेंसि अत्थिसहावो
जो सकलणयररज्जं
ण बलाउसाहणट्ठं
णिद्धस्स णिद्धेण
णोकम्मकम्महारो
तवसिद्धे णयसिद्धे
देशप्रत्यक्षविद्
पुढवी जलं च
पुंवेदं वेदंता
भावा जीवादीया
भावान्तरस्वभावरूपो
भिण्णउ जेण ण जाणियउ
भुक्त्युपसर्गाभावात्...३४नन्दीश्वरभक्ति (?) ममत्तिं परिवज्जामि
मुख्याभावे सति
मोहस्स बलेण घाददे
व्यापकं तदतन्निष्ठं
शुद्धस्फ टिकसङ्काशं
सद्दो खंदप्पभवो
समगुणपर्यायं द्रव्यम्
समसुखशीलितमनसां
सम्यग्दर्शनज्ञान
समाहारस्यैकवचनम्
सावद्यलेशो