Pravachansar-Gujarati (Devanagari transliteration). Gatha: 65.

< Previous Page   Next Page >


Page 113 of 513
PDF/HTML Page 144 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञानतत्त्व-प्रज्ञापन
११३
अथ मुक्तात्मसुखप्रसिद्धये शरीरस्य सुखसाधनतां प्रतिहन्ति

पप्पा इट्ठे विसए फासेहिं समस्सिदे सहावेण

परिणममाणो अप्पा सयमेव सुहं ण हवदि देहो ।।६५।।
प्राप्येष्टान् विषयान् स्पर्शैः समाश्रितान् स्वभावेन
परिणममान आत्मा स्वयमेव सुखं न भवति देहः ।।६५।।

अस्य खल्वात्मनः सशरीरावस्थायामपि न शरीरं सुखसाधनतामापद्यमानं पश्यामः, यतस्तदापि पीतोन्मत्तकरसैरिव प्रकृष्टमोहवशवर्तिभिरिन्द्रियैरिमेऽस्माकमिष्टा इति क्रमेण विषयार्थं व्यापारो दृश्यते चेत्तत एव ज्ञायते दुःखमस्तीत्यभिप्रायः ।।६४।। एवं परमार्थेनेन्द्रियसुखस्य दुःखस्थापनार्थं गाथाद्वयं गतम् अथ मुक्तात्मनां शरीराभावेऽपि सुखमस्तीति ज्ञापनार्थं शरीरं सुख- कारणं न स्यादिति व्यक्तीकरोतिपप्पा प्राप्य कान् इट्ठे विसए इष्टपञ्चेन्द्रियविषयान् कथंभूतान्


इच्छारूपी दुःखने लीधे), मरण सुधीनुं जोखम वहोरीने पण क्षणिक इन्द्रियविषयोमां झंपलावे छे. जो तेमने स्वभावथी ज दुःख न होय तो विषयोमां रति ज न होवी जोईए. जेने शरीरमां गरमीनी बळतरानुं दुःख नष्ट थयुं होय तेने ठंडकना बाह्य उपचारमां रति केम होय? माटे परोक्षज्ञानवाळा जीवोने दुःख स्वाभाविक ज छे एम नक्की थाय छे. ६४.

हवे, मुक्त आत्माना सुखनी प्रसिद्धि माटे, शरीर सुखनुं साधन होवानी वातनुं खंडन करे छे (अर्थात् सिद्धभगवानने शरीर विना पण सुख होय छे ए वात स्पष्ट समजाववा माटे, संसारावस्थामां पण शरीर सुखनुंइन्द्रियसुखनुंसाधन नथी एम नक्की करे छे)ः

इन्द्रियसमाश्रित इष्ट विषयो पामीने, निज भावथी
जीव प्रणमतो स्वयमेव सुखरूप थाय, देह थतो नथी. ६५.

अन्वयार्थः[स्पर्शैः समाश्रितान्] स्पर्शनादिक इन्द्रियो जेमनो आश्रय करे छे एवा [इष्टान् विषयान्] इष्ट विषयोने [प्राप्य] पामीने [स्वभावेन] (पोताना अशुद्ध) स्वभावे [परिणममानः] परिणमतो थको [आत्मा] आत्मा [स्वयमेव] स्वयमेव [सुखं] सुखरूप (इन्द्रियसुखरूप) थाय छे, [देहः न भवति] देह सुखरूप थतो नथी.

टीकाःखरेखर आ आत्माने सशरीर अवस्थामां पण शरीर सुखनुं साधन थतुं अमे देखताअनुभवता नथी; कारण के त्यारे पण, जाणे के उन्मादजनक मदिरा पीधेल होय एवी, प्रकृष्ट मोहने वश वर्तनारी, ‘आ (विषयो) अमने इष्ट छे’ एम करीने प्र. १५

१. प्रकृष्ट = प्रबळ; अतिशय.