Pravachansar-Gujarati (Devanagari transliteration). Gatha: 135.

< Previous Page   Next Page >


Page 267 of 513
PDF/HTML Page 298 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
२६७

जीवा पोग्गलकाया धम्माधम्मा पुणो य आगासं सपदेसेहिं असंखा णत्थि पदेस त्ति कालस्स ।।१३५।।

जीवाः पुद्गलकाया धर्माधर्मौ पुनश्चाकाशम्
स्वप्रदेशैरसंख्याता न सन्ति प्रदेशा इति कालस्य ।।१३५।।

प्रदेशवन्ति हि जीवपुद्गलधर्माधर्माकाशानि अनेकप्रदेशवत्त्वात् अप्रदेशः कालाणुः प्रदेशमात्रत्वात् अस्ति च संवर्तविस्तारयोरपि लोकाकाशतुल्यासंख्येयप्रदेशापरित्यागाज्जीवस्य, द्रव्येण प्रदेशमात्रत्वादप्रदेशत्वेऽपि द्विप्रदेशादिसंख्येयासंख्येयानन्तप्रदेशपर्यायेणानवधारित- प्रदेशत्वात्पुद्गलस्य, सकललोकव्याप्यसंख्येयप्रदेशप्रस्ताररूपत्वात् धर्मस्य, सकललोकव्याप्य- जीवा पोग्गलकाया धम्माधम्मा पुणो य आगासं जीवाः पुद्गलकायाः धर्माधर्मौ पुनश्चाकाशम् एते पञ्चास्तिकायाः किंविशिष्टाः सपदेसेहिं असंखा स्वप्रदेशैरसंख्येयाः अत्रासंख्येयप्रदेशशब्देन प्रदेशबहुत्वं ग्राह्यम् तच्च यथासंभवं योजनीयम् जीवस्य तावत्संसारावस्थायां विस्तारोपसंहारयोरपि प्रदीप- वत्प्रदेशानां हानिवृद्धयोरभावाद्वयवहारेण देहमात्रेऽपि निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशत्वम्

जीवद्रव्य, पुद्गलकाय, धर्म, अधर्म वळी आकाशने
छे स्वप्रदेश अनेक, नहि वर्ते प्रदेशो काळने.१३५.

अन्वयार्थः[जीवाः] जीवो, [पुद्गलकायाः] पुद्गलकायो, [धर्माधर्मौ] धर्म, अधर्म [पुनः च] अने वळी [आकाशं] आकाश [स्वप्रदेशैः] स्वप्रदेशोनी अपेक्षाए [असंख्याताः] असंख्यात अर्थात् अनेक छे; [कालस्य] काळने [प्रदेशाः इति] प्रदेशो [न सन्ति] नथी.

टीकाःजीव, पुद्गल, धर्म, अधर्म अने आकाश अनेक प्रदेशोवाळां होवाथी प्रदेशवंत छे. काळाणु प्रदेशमात्र (अर्थात् एकप्रदेशी) होवाथी अप्रदेशी छे.

(उपर कहेली वात स्पष्ट करवामां आवे छेः) संकोचविस्तार थतो होवा छतां जीव लोकाकाश तुल्य असंख्य प्रदेशोने नहि छोडतो होवाथी जीव प्रदेशवान छे; पुद्गल, जोके द्रव्ये प्रदेशमात्र (-एकप्रदेशी) होवाथी अप्रदेशी छे तोपण, बे प्रदेशोथी मांडीने संख्यात, असंख्यात अने अनंत प्रदेशोवाळा पर्यायनी अपेक्षाए अनिश्चित प्रदेशोवाळुं होवाथी प्रदेशवान छे; सकळलोकव्यापी असंख्य प्रदेशोना *प्रस्ताररूप होवाथी धर्म

*प्रस्तार = फेलाव; विस्तार.