Pravachansar-Gujarati (Devanagari transliteration). Gatha: 140.

< Previous Page   Next Page >


Page 277 of 513
PDF/HTML Page 308 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
२७७
अथाकाशस्य प्रदेशलक्षणं सूत्रयति

आगासमणुणिविट्ठं आगासपदेससण्णया भणिदं सव्वेसिं च अणूणं सक्कदि तं देदुमवगासं ।।१४०।।

आकाशमणुनिविष्टमाकाशप्रदेशसंज्ञया भणितम्
सर्वेषां चाणूनां शक्नोति तद्दातुमवकाशम् ।।१४०।।

आकाशस्यैकाणुव्याप्योंऽशः किलाकाशप्रदेशः, स खल्वेकोऽपि शेषपञ्चद्रव्यप्रदेशानां परमसौक्ष्म्यपरिणतानन्तपरमाणुस्कंधानां चावकाशदानसमर्थः अस्ति चाविभागैकद्रव्यत्वेऽप्यंश- कल्पनमाकाशस्य, सर्वेषामणूनामवकाशदानस्यान्यथानुपपत्तेः यदि पुनराकाशस्यांशा न स्युरिति मतिस्तदाङ्गुलीयुगलं नभसि प्रसार्य निरूप्यतां किमेकं क्षेत्रं किमनेकम् एकं यत्सूचितं प्रदेशस्वरूपं तदिदानीं विवृणोतिआगासमणुणिविट्ठं आकाशं अणुनिविष्टं पुद्गल- परमाणुव्याप्तम् आगासपदेससण्णया भणिदं आकाशप्रदेशसंज्ञया भणितं कथितम् सव्वेसिं च अणूणं

हवे आकाशना प्रदेशनुं लक्षण सूत्र द्वारा कहे छेः

आकाश जे अणुव्याप्य, ‘आभप्रदेश’ संज्ञा तेहने;
ते एक सौ परमाणुने अवकाशदानसमर्थ छे.१४०.

अन्वयार्थः[अणुनिविष्टम् आकाशं] एक परमाणु जेटला आकाशमां रहे तेटला आकाशने [आकाशप्रदेशसंज्ञया] ‘आकाशप्रदेश’ एवा नामथी [भणितम्] कहेवामां आव्युं छे; [च] अने [तत्] ते [सर्वेषाम् अणूनां] सर्व परमाणुओने [अवकाशं दातुम् शक्नोति] अवकाश देवाने समर्थ छे.

टीकाःआकाशनो एक परमाणुथी व्याप्य अंश ते आकाशप्रदेश छे; अने ते एक (आकाशप्रदेश) पण बाकीनां पांच द्रव्योना प्रदेशोने तथा परम सूक्ष्मतारूपे परिणमेला अनंत परमाणुओना स्कंधोने अवकाश देवाने समर्थ छे. आकाश अविभाग (अखंड) एक द्रव्य होवा छतां तेमां (प्रदेशोरूप) अंशकल्पना थई शके छे, कारण के जो एम न होय तो सर्व परमाणुओने अवकाश देवानुं बने नहि.

आम छतां जो ‘आकाशना अंशो न होय (अर्थात् अंशकल्पना न कराय)’ एवी (कोईनी) मान्यता होय, तो बे आंगळी आकाशमां प्रसारीने ‘बे आंगळीनुं एक क्षेत्र छे के अनेक’ ते कहो.