Pravachansar-Gujarati (Devanagari transliteration). Gatha: 162.

< Previous Page   Next Page >


Page 311 of 513
PDF/HTML Page 342 of 544

 

कहानजैनशास्त्रमाळा ]
ज्ञेयतत्त्व-प्रज्ञापन
३११
द्रव्याणामेकपिण्डपर्यायेण परिणामः, अनेकपरमाणुद्रव्यस्वलक्षणभूतस्वरूपास्तित्वानामनेकत्वेऽपि
कथंचिदेकत्वेनावभासनात्
।।१६१।।
अथात्मनः परद्रव्यत्वाभावं परद्रव्यकर्तृत्वाभावं च साधयति

णाहं पोग्गलमइओ ण ते मया पोग्गला कया पिंडं

तम्हा हि ण देहोऽहं कत्ता वा तस्स देहस्स ।।१६२।।
नाहं पुद्गलमयो न ते मया पुद्गलाः कृताः पिण्डम्
तस्माद्धि न देहोऽहं कर्ता वा तस्य देहस्य ।।१६२।।

यदेतत्प्रकरणनिर्धारितं पुद्गलात्मकमन्तर्नीतवाङ्मनोद्वैतं शरीरं नाम परद्रव्यं न तावदहमस्मि, ममापुद्गलमयस्य पुद्गलात्मकशरीरत्वविरोधात् न चापि तस्य कारणद्वारेण नाहं पुद्गलमयः ण ते मया पोग्गला कया पिंडा न च ते पुद्गला मया कृताः पिण्डाः तम्हा हि ण देहोऽहं तस्माद्देहो न भवाम्यहं हि स्फु टं कत्ता वा तस्स देहस्स कर्ता वा न भवामि तस्य देहस्येति


निश्चित (-रहेलां) छे. *तथाविध पुद्गलद्रव्य अनेक परमाणुद्रव्योनो एकपिंडपर्यायरूपे परिणाम छे, कारण के अनेक परमाणुद्रव्योनां स्वलक्षणभूत स्वरूप -अस्तित्वो अनेक होवा छतां कथंचित् (स्निग्धत्व -रूक्षत्वकृत बंधपरिणामनी अपेक्षाए) एकपणे अवभासे छे. १६१.

हवे आत्माने परद्रव्यपणानो अभाव अने परद्रव्यना कर्तापणानो अभाव सिद्ध करे छेः

हुं पौद्गलिक नथी, पुद्गलो में पिंडरूप कर्यां नथी;
तेथी नथी हुं देह वा ते देहनो कर्ता नथी. १६२.

अन्वयार्थः[अहं पुद्गलमयः न] हुं पुद्गलमय नथी अने [ते पुद्गलाः] ते पुद्गलो [मया पिण्डं न कृताः] में पिंडरूप कर्यां नथी; [तस्मात् हि] तेथी [अहं न देहः] हुं देह नथी [वा] तेम ज [तस्य देहस्य कर्ता] ते देहनो कर्ता नथी.

टीकाःप्रथम तो, जे आ प्रकरणथी निर्धारित, पुद्गलात्मक शरीर नामनुं परद्रव्यके जेनी अंदर वाणी अने मन ए बे समाई जाय छेते हुं नथी, कारण के अपुद्गलमय एवो हुं पुद्गलात्मक शरीरपणे होवामां विरोध छे. वळी एवी ज रीते

*तथाविध = ते प्रकारनुं अर्थात् शरीरादिरूप.