Pravachansar-Gujarati (Devanagari transliteration). Gatha: 202.

< Previous Page   Next Page >


Page 375 of 513
PDF/HTML Page 406 of 544

 

कहानजैनशास्त्रमाळा ]
चरणानुयोगसूचक चूलिका
३७५
अथ श्रमणो भवितुमिच्छन् पूर्वं किं किं करोतीत्युपदिशति
आपिच्छ बंधुवग्गं विमोचिदो गुरुकलत्तपुत्तेहिं
आसिज्ज णाणदंसणचरित्ततववीरियायारं ।।२०२।।
आपृच्छय बन्धुवर्गं विमोचितो गुरुकलत्रपुत्रैः
आसाद्य ज्ञानदर्शनचारित्रतपोवीर्याचारम् ।।२०२।।

यो हि नाम श्रमणो भवितुमिच्छति स पूर्वमेव बन्धुवर्गमापृच्छते, गुरुकलत्रपुत्रेभ्य आत्मानं विमोचयति, ज्ञानदर्शनचारित्रतपोवीर्याचारमासीदति तथाहिएवं बन्धुवर्ग- मापृच्छते, अहो इदंजनशरीरबन्धुवर्गवर्तिन आत्मानः, अस्य जनस्य आत्मा न किञ्चनापि युष्माकं भवतीति निश्चयेन यूयं जानीत; तत आपृष्टा यूयं; अयमात्मा अद्योद्भिन्नज्ञानज्योतिः शिवकुमारमहाराजनामा प्रतिज्ञां करोतीति भणितम्, इदानीं तु ममात्मना चारित्रं प्रतिपन्नमिति पूर्वापरविरोधः परिहारमाहग्रन्थप्रारम्भात्पूर्वमेव दीक्षा गृहीता तिष्ठति, परं किंतु ग्रन्थकरणव्याजेन क्वाप्यात्मानं भावनापरिणतं दर्शयति, क्वापि शिवकुमारमहाराजं, क्वाप्यन्यं भव्यजीवं वा तेन कारणेनात्र ग्रन्थे पुरुषनियमो नास्ति, कालनियमो नास्तीत्यभिप्रायः ।।२०१।। अथ श्रमणो भवितुमिच्छन्पूर्वं क्षमितव्यं करोति‘उवठ्ठिदो होदि सो समणो’ इत्यग्रे षष्ठगाथायां यद्वयाख्यानं तिष्ठति तन्मनसि धृत्वा पूर्वं किं कृत्वा श्रमणो भविष्यतीति व्याख्यातिआपिच्छ आपृच्छय पृष्टवा कम्

हवे श्रमण थवा इच्छनार पहेलां शुं शुं करे छे ते उपदेशे छेः

बंधुजनोनी विदाय लई, स्त्री -पुत्र -वडीलोथी छूटी,
द्रग -ज्ञान -तप -चारित्र -वीर्याचार अंगीकृत करी,२०२.

अन्वयार्थः(श्रामण्यार्थी) [बन्धुवर्गम् आपृच्छय] बंधुवर्गनी विदाय लईने, [गुरुकलत्रपुत्रैः विमोचितः] वडीलो, स्त्री अने पुत्रथी मुक्त करवामां आव्यो थको, [ज्ञानदर्शनचारित्रतपोवीर्याचारम् आसाद्य] ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार अने वीर्याचारने अंगीकार करीने...

टीकाःजे श्रमण थवा इच्छे छे, ते पहेलां ज बंधुवर्गनी (सगांसंबंधीनी) विदाय ले छे, वडीलो, स्त्री अने पुत्रथी पोताने छोडावे छे, ज्ञानाचार, दर्शनाचार, चारित्राचार, तपाचार तथा वीर्याचारने अंगीकार करे छे. ते आ प्रमाणेः

आ रीते बंधुवर्गनी विदाय ले छेः अहो आ पुरुषना शरीरना बंधुवर्गमां वर्तता आत्माओ ! आ पुरुषनो आत्मा जरा पण तमारो नथी एम निश्चयथी तमे जाणो. तेथी