अथ ज्ञानिनो ज्ञप्तिक्रियासद्भावेऽपि क्रियाफलभूतं बन्धं प्रतिषेधयन्नुपसंहरति — ण वि परिणमदि ण गेण्हदि उप्पज्जदि णेव तेसु अट्ठेसु ।
इह खलु ‘उदयगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया । तेसु विमूढो रत्तो दुट्ठो वा बंधमणुभवदि ।।’ इत्यत्र सूत्रे उदयगतेषु पुद्गलकर्मांशेषु सत्सु संचेतयमानो मन्त्रवादरससिद्धयादीनि यानि खण्डविज्ञानानि मूढजीवानां चित्तचमत्कारकारणानि परमात्मभावना- विनाशकानि च । तत्राग्रहं त्यक्त्वा जगत्त्रयकालत्रयसकलवस्तुयुगपत्प्रकाशकमविनश्वरमखण्डैक- प्रतिभासरूपं सर्वज्ञशब्दवाच्यं यत्केवलज्ञानं तस्यैवोत्पत्तिकारणभूतं यत्समस्तरागादिविकल्पजालेन रहितं सहजशुद्धात्मनोऽभेदज्ञानं तत्र भावना कर्तव्या, इति तात्पर्यम् ।।५१।। एवं केवलज्ञानमेव सर्वज्ञ इति कथनरूपेण गाथैका, तदनन्तरं सर्वपदार्थपरिज्ञानात्परमात्मज्ञानमिति प्रथमगाथा परमात्मज्ञानाच्च सर्वपदार्थपरिज्ञानमिति द्वितीया चेति । ततश्च क्रमप्रवृत्तज्ञानेन सर्वज्ञो न भवतीति प्रथमगाथा, युगपद्ग्राहकेण स भवतीति द्वितीया चेति समुदायेन सप्तमस्थले गाथापञ्चकं गतम् । अथ पूर्वं यदुक्तं
have gnAnIne ( – kevaLagnAnI AtmAne) gnaptikriyAno sadbhAv hovA chhatAn paN tene kriyAnA phaLarUp bandhano niShedh karatAn upasanhAr kare chhe (arthAt kevaLagnAnI AtmAne jANanakriyA hovA chhatAn bandh thato nathI em kahI gnAn -adhikAr pUrNa kare chhe) —
anvayArtha — [आत्मा] (kevaLagnAnI) AtmA [तान् जानन् अपि] padArthone jANato hovA chhatAn [न अपि परिणमति] te -rUpe pariNamato nathI, [न गृह्णाति] temane grahato nathI [तेषु अर्थेषु न एव उत्पद्यते] ane te padArthorUpe utpanna thato nathI [तेन] tethI [अबंधकः प्रज्ञप्तः] tene abandhak kahyo chhe.
TIkA — ahIn 1‘उदयगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया । तेसु विमूढो रत्तो दुट्ठो वा बंधमणुभवदि ।।’ e gAthAsUtramAn, ‘udayagat pudgalakarmAnshonI hayAtImAn
88pravachanasAr[ bhagavAnashrIkundakund-
1. juo gnAnatattva-pragnApananI 43mI gAthA.