सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि ।
यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वर- स्वरूपविकस्वरप्रकाशशालितया तेजः, यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्य- मेवौष्ण्यपरिणामापन्नत्वादुष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः; निर्विषयामूर्तसर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति, न किमपीति भावः ।।६७।। अथात्मनः सुखस्वभावत्वं ज्ञानस्वभावत्वं च पुनरपि दृष्टान्तेन दृढयति — सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति । क्व स्थितः । नभसि आकाशे । सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् । क्व । लोगे
anvayArtha — [यथा] jem [नभसि] AkAshamAn [आदित्यः] sUrya [स्वयमेव] svayamev [तेजः] tej, [उष्णः] uShNa [च] ane [देवता] dev chhe, [तथा] tem [लोके] lokamAn [सिद्धः अपि] siddhabhagavAn paN (svayamev) [ज्ञानं] gnAn, [सुखं च] sukh [तथा देवः] ane dev chhe.
TIkA — jevI rIte AkAshamAn, kAraNAntaranI ( – anya kAraNanI) apekShA rAkhyA vinA ja svayamev sUrya (1) puShkaL prabhAsamUhathI 1bhAsvar evA svarUp vaDe vikasit prakAshavALo hovAthI tej chhe, (2) 2koIk vAr uShNatArUpe pariNamatA lokhanDanA goLAnI mAphak sadAy uShNatA -pariNAmane pAmelo hovAthI uShNa chhe, ane (3) devagati -nAmakarmanA
1. bhAsvar = tejasvI; jhaLakatun.
2. jem lokhanDano goLo koIk vAr uShNatApariNAme pariName chhe tem sUrya sadAy uShNatApariNAme
pariNamelo chhe.