Pravachansar-Gujarati (English transliteration). Shubh PariNAm AdhikAr Gatha: 69.

< Previous Page   Next Page >


Page 119 of 513
PDF/HTML Page 150 of 544

 

kahAnajainashAstramALA ]
gnAnatattva-pragnApan
119

अथ शुभपरिणामाधिकारप्रारम्भः

अथेन्द्रियसुखस्वरूपविचारमुपक्रममाणस्तत्साधनस्वरूपमुपन्यस्यति
देवदजदिगुरुपूजासु चेव दाणम्मि वा सुसीलेसु
उववासादिसु रत्तो सुहोवओगप्पगो अप्पा ।।६९।।
देवतायतिगुरुपूजासु चैव दाने वा सुशीलेषु
उपवासादिषु रक्तः शुभोपयोगात्मक आत्मा ।।६९।।
तेजो दिट्ठी णाणं इड्ढी सोक्खं तहेव ईसरियं
तिहुवणपहाणदइयं माहप्पं जस्स सो अरिहो ।।।।

तेजो दिट्ठी णाणं इड्ढी सोक्खं तहेव ईसरियं तिहुवणपहाणदइयं तेजः प्रभामण्डलं, जगत्त्रयकालत्रयवस्तुगतयुगपत्सामान्यास्तित्वग्राहकं केवलदर्शनं, तथैव समस्तविशेषास्तित्वग्राहकं केवलज्ञानं, ऋद्धिशब्देन समवसरणादिलक्षणा विभूतिः, सुखशब्देनाव्याबाधानन्तसुखं, तत्पदाभि- लाषेण इन्द्रादयोऽपि भृत्यत्वं कुर्वन्तीत्येवंलक्षणमैश्वर्यं, त्रिभुवनाधीशानामपि वल्लभत्वं दैवं भण्यते माहप्पं जस्स सो अरिहो इत्थंभूतं माहात्म्यं यस्य सोऽर्हन् भण्यते इति वस्तुस्तवनरूपेण नमस्कारं कृतवन्तः ।।“ “ “ “ “

।। अथ तस्यैव भगवतः सिद्धावस्थायां गुणस्तवनरूपेण नमस्कारं कु र्वन्ति
तं गुणदो अधिगदरं अविच्छिदं मणुवदेवपदिभावं
अपुणब्भावणिबद्धं पणमामि पुणो पुणो सिद्धं ।।।।

पणमामि नमस्करोमि पुणो पुणो पुनः पुनः कम् तं सिद्धं परमागमप्रसिद्धं सिद्धम् कथंभूतम् गुणदो अधिगदरं अव्याबाधानन्तसुखादिगुणैरधिकतरं समधिकतरगुणम् पुनरपि कथं-

ahIn shubh pariNAmano adhikAr sharU thAy chhe.

have indriyasukhanA svarUp sambandhI vichAr upADatAnArambhatAn, tenA (indriyasukhanA) sAdhananun (shubhopayoganun) svarUp kahe chhe

guru -dev -yatipUjA viShe, vaLI dAn ne sushIlo viShe,
jIv rakta upavAsAdike, shubh -upayogasvarUp chhe. 69.

anvayArtha[देवतायतिगुरुपूजासु] dev, guru ne yatinI pUjAmAn, [दाने च एव] dAnamAn, [सुशीलेषु वा] sushIlomAn [उपवासादिषु] tathA upavAsAdikamAn [रक्तः आत्मा] rakta AtmA [शुभोपयोगात्मकः] shubhopayogAtmak chhe.