अथैवं मोहक्षपणोपायभूतजिनेश्वरोपदेशलाभेऽपि पुरुषकारोऽर्थक्रियाकारीति पौरुषं व्यापारयति — जो मोहरागदोसे णिहणदि उवलब्भ जोण्हमुवदेसं । सो सव्वदुक्खमोक्खं पावदि अचिरेण कालेण ।।८८।।
इह हि द्राघीयसि सदाजवंजवपथे कथमप्यमुं समुपलभ्यापि जैनेश्वरं निशिततर- वारिधारापथस्थानीयमुपदेशं य एव मोहरागद्वेषाणामुपरि दृढतरं निपातयति स एव निखिल- द्रव्यमेव स्वभावः, अथवा शुद्धात्मद्रव्यस्य कः स्वभाव इति पृष्टे पूर्वोक्तगुणपर्याया एव । एवं शेषद्रव्यगुणपर्यायाणामप्यर्थसंज्ञा बोद्धव्येत्यर्थः ।।८७।। अथ दुर्लभजैनोपदेशं लब्ध्वापि य एव मोहराग- द्वेषान्निहन्ति स एवाशेषदुःखक्षयं प्राप्नोतीत्यावेदयति — जो मोहरागदोसे णिहणदि य एव मोहराग- द्वेषान्निहन्ति । किं कृत्वा । उपलब्भ उपलभ्य प्राप्य । कम् । जोण्हमुवदेसं जैनोपदेशम् । सो सव्वदुक्खमोक्खं पावदि स सर्वदुःखमोक्षं प्राप्नोति । केन । अचिरेण कालेण स्तोक कालेनेति । तद्यथा – एकेन्द्रियविकलेन्द्रिय- पञ्चेन्द्रियादिदुर्लभपरंपरया जैनोपदेशं प्राप्य मोहरागद्वेषविलक्षणं निजशुद्धात्मनिश्चलानुभूतिलक्षणं
have, e rIte mohakShayanA upAyabhUt jineshvaranA upadeshanI prApti thavA chhatAn paN puruShArtha 1arthakriyAkArI chhe tethI puruShArtha kare chhe —
anvayArtha — [यः] je [जैनम् उपदेशम्] jinanA upadeshane [उपलभ्य] pAmIne [मोहरागद्वेषान्] moh -rAg -dveShane [निहन्ति] haNe chhe, [सः] te [अचिरेण कालेन] alpa kALamAn [सर्वदुःखमोक्षं प्राप्नोति] sarva dukhathI mukta thAy chhe.
TIkA — A ati dIrgha, sadA utpAtamay sansAramArgamAn koI paN prakAre jineshvaradevanA A tIkShNa asidhArA samAn upadeshane pAmIne paN je moh -rAg -dveSh upar ati draDhapaNe teno prahAr kare chhe te ja 2kShipramev samasta dukhathI parimukta thAy chhe, anya
1. arthakriyAkArI = prayojanabhUt kriyAno (sarvadukhaparimokShano) karanAr
2. kShipramev = jaladI ja; tarat ja; shIghramev.