न खलु द्रव्यात्पृथग्भूतो गुण इति वा पर्याय इति वा कश्चिदपि स्यात्; यथा सुवर्णात्पृथग्भूतं तत्पीतत्वादिकमिति वा तत्कुण्डलत्वादिकमिति वा । अथ तस्य तु द्रव्यस्य स्वरूपवृत्तिभूतमस्तित्वाख्यं यद्द्रव्यत्वं स खलु तद्भावाख्यो गुण एव भवन् किं हि द्रव्यात्पृथग्भूतत्वेन वर्तते । न वर्तत एव । तर्हि द्रव्यं सत्ताऽस्तु स्वयमेव ।।११०।।
कृतं तथा सर्वद्रव्येषु ज्ञातव्यमिति ।।१०९।। अथ गुणपर्यायाभ्यां सह द्रव्यस्याभेदं दर्शयति — णत्थि नास्ति न विद्यते । स कः । गुणो त्ति व कोई गुण इति कश्चित् । न केवलं गुणः पज्जाओ त्तीह वा पर्यायो वेतीह । कथम् । विणा विना । किं विना । दव्वं द्रव्यम् । इदानीं द्रव्यं कथ्यते । दव्वत्तं पुण भावो द्रव्यत्वमस्तित्वम् । तत्पुनः किं भण्यते । भावः । भावः कोऽर्थः । उत्पादव्ययध्रौव्यात्मकसद्भावः । तम्हा दव्वं सयं सत्ता तस्मादभेदनयेन सत्ता स्वयमेव द्रव्यं भवतीति । तद्यथा — मुक्तात्मद्रव्ये परमावाप्तिरूपो
anvayArtha — [इह] A vishvamAn [गुणः इति वा कश्चित्] guN evun koI [पर्यायः इति वा] ke paryAy evun koI, [द्रव्यं विना न अस्ति] dravya vinA ( – dravyathI judun) hotun nathI; [द्रव्यत्वं पुनः भावः] ane dravyatva te bhAv chhe (arthAt astitva te guN chhe); [तस्मात्] tethI [द्रव्यं स्वयं सत्ता] dravya pote sattA (arthAt astitva) chhe.
TIkA — kharekhar dravyathI pRuthagbhUt (judun) guN evun koI ke paryAy evun koI paN na hoy; — jem suvarNathI pRuthagbhUt tenI pILAsh Adi ke tenun kunDaLapaNun Adi hotAn nathI tem. have, te dravyanA svarUpanI vRuttibhUt ‘astitva’ nAmathI kahevAtun je dravyatva te teno ‘bhAv’nAmathI kahevAto guN ja hovAthI, shun te dravyathI pRuthakpaNe varte chhe? nathI ja vartatun. to pachhI dravya svayamev (pote ja) sattA ho. 110.
have dravyane sat -utpAd ane asat -utpAd hovAmAn avirodh siddha kare chhe —