मूर्तानां गुणानामिन्द्रियग्राह्यत्वं लक्षणम् । अमूर्तानां तदेव विपर्यस्तम् । ते च मूर्ताः पुद्गलद्रव्यस्य, तस्यैवैकस्य मूर्तत्वात् । अमूर्ताः शेषद्रव्याणां, पुद्गलादन्येषां सर्वेषामप्य- मूर्तत्वात् ।।१३१।।
ज्ञातव्यः ।।१३०।। अथ मूर्तामूर्तगुणानां लक्षणं संबन्धं च निरूपयति — मुत्ता इंदियगेज्झा मूर्ता गुणा इन्द्रियग्राह्या भवन्ति, अमूर्ताः पुनरिन्द्रियविषया न भवन्ति इति मूर्तामूर्तगुणानामिन्द्रियानिन्द्रयविषयत्वं लक्षणमुक्तम् । इदानीं मूर्तगुणाः कस्य संबन्धिनो भवन्तीति संबन्धं कथयति । पोग्गलदव्वप्पगा अणेगविधा मूर्तगुणाः पुद्गलद्रव्यात्मका अनेकविधा भवन्ति; पुद्गलद्रव्यसंबन्धिनो भवन्तीत्यर्थः । अमूर्तगुणानां
anvayArtha — [इन्द्रियग्राह्याः मूर्ताः] indriyagrAhya evA mUrta guNo [पुद्गलद्रव्यात्मकाः] pudgaladravyAtmak [अनेकविधाः] anekavidh chhe; [अमूर्तानां द्रव्याणां] amUrta dravyonA [गुणाः] guNo [अमूर्ताः ज्ञातव्याः] amUrta jANavA.
TIkA — mUrta guNonun lakShaN indriyagrAhyapaNun chhe; amUrta guNonun lakShaN tenAthI viparIt chhe (arthAt amUrta guNo indriyothI jaNAtA nathI). vaLI mUrta guNo pudgaladravyanA chhe, kAraN ke te ja (pudgal ja) ek mUrta chhe; amUrta guNo bAkInAn dravyonA chhe, kAraN ke pudgal sivAy bAkInAn badhay dravyo amUrta chhe. 131.
have mUrta pudgaladravyanA guNo kahe chhe —