असुहोवओगरहिदो सुहोवजुत्तो ण अण्णदवियम्हि । होज्जं मज्झत्थोऽहं णाणप्पगमप्पगं झाए ।।१५९।।
यो हि नामायं परद्रव्यसंयोगकारणत्वेनोपन्यस्तोऽशुद्ध उपयोगः स खलु मन्द- तीव्रोदयदशाविश्रान्तपरद्रव्यानुवृत्तितन्त्रत्वादेव प्रवर्तते, न पुनरन्यस्मात् । ततोऽहमेष सर्वस्मिन्नेव परद्रव्ये मध्यस्थो भवामि । एवं भवंश्चाहं परद्रव्यानुवृत्तितन्त्रत्वाभावात् शुभेनाशुभेन वाशुद्धोप- भावपरिणतपरमचैतन्यस्वभावात्प्रतिकूलः उग्रः । वीतरागसर्वज्ञप्रणीतनिश्चयव्यवहारमोक्षमार्गाद्विलक्षण उन्मार्गपरः । इत्थंभूतविशेषणचतुष्टयसहित उपयोगः परिणामः तत्परिणतपुरुषो वेत्यशुभोपयोगो भण्यत इत्यर्थः ।।१५८।। अथ शुभाशुभरहितशुद्धोपयोगं प्ररूपयति — असुहोवओगरहिदो अशुभोपयोगरहितो भवामि । स कः अहं अहं कर्ता । पुनरपि कथंभूतः । सुहोवजुत्तो ण शुभोपयोगयुक्तः परिणतो न भवामि । क्व विषयेऽसौ शुभोपयोगः । अण्णदवियम्हि निजपरमात्मद्रव्यादन्यद्रव्ये । तर्हि कथंभूतो भवामि । होज्जं मज्झत्थो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिन्दाप्रशंसादिविषये मध्यस्थो भवामि । इत्थंभूतः सन् किं करोमि । णाणप्पगमप्पगं झाए ज्ञानात्मकमात्मानं ध्यायामि । ज्ञानेन निर्वृत्तं ज्ञानात्मकं
have paradravyanA sanyoganun je kAraN (ashuddha upayog) tenA vinAshane abhyAse chhe —
anvayArtha — [अन्यद्रव्ये] anya dravyamAn [मध्यस्थः] madhyastha [भवन्] thato [अहम्] hun [अशुभोपयोगरहितः] ashubhopayog rahit thayo thako tem ja [शुभोपयुक्तः न] shubhopayukta nahi thayo thako [ज्ञानात्मक म्] gnAnAtmak [आत्मकं] AtmAne [ध्यायामि] dhyAun chhun.
TIkA — je A, (156mI gAthAmAn) paradravyanA sanyoganA kAraN tarIke kahevAmAn Avelo ashuddha upayog, te kharekhar mand -tIvra udayadashAmAn rahelA paradravya anusAr pariNatine AdhIn thavAthI ja pravarte chhe, parantu anya (koI) kAraNathI nahi. mATe badhAy paradravyamAn hun A madhyastha thAun. ane em madhyastha thato hun paradravya anusAr