योगेन निर्मुक्तो भूत्वा केवलस्वद्रव्यानुवृत्तिपरिग्रहात् प्रसिद्धशुद्धोपयोग उपयोगात्मनात्मन्येव नित्यं निश्चलमुपयुक्तस्तिष्ठामि । एष मे परद्रव्यसंयोगकारणविनाशाभ्यासः ।।१५९।। अथ शरीरादावपि परद्रव्ये माध्यस्थं प्रकटयति — णाहं देहो ण मणो ण चेव वाणी ण कारणं तेसिं ।
केवलज्ञानान्तर्भूतानन्तगुणात्मकं निजात्मानं शुद्धध्यानप्रतिपक्षभूतसमस्तमनोरथरूपचिन्ताजालत्यागेन ध्यायामीति शुद्धोपयोगलक्षणं ज्ञातव्यम् ।।१५९।। एवं शुभाशुभशुद्धोपयोगविवरणरूपेण तृतीयस्थले गाथात्रयं गतम् । अथ देहमनोवचनविषयेऽत्यन्तमाध्यस्थ्यमुद्योतयति — णाहं देहो ण मणो ण चेव वाणी
नाहं देहो न मनो न चैव वाणी । मनोवचनकायव्यापाररहितात्परमात्मद्रव्याद्भिन्नं यन्मनोवचनकायत्रयं
निश्चयनयेन तन्नाहं भवामि । ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्तमध्यस्थोऽस्मि । ण कारणं तेसिं न
कारणं तेषाम् । निर्विकारपरमाह्लादैकलक्षणसुखामृतपरिणतेर्यदुपादानकारणभूतमात्मद्रव्यं तद्विलक्षणो
मनोवचनकायानामुपादानकारणभूतः पुद्गलपिण्डो न भवामि । ततः कारणात्तत्पक्षपातं मुक्त्वात्यन्त-
मध्यस्थोऽस्मि । कत्ता ण हि कारयिदा अणुमंता णेव कत्तीणं कर्ता न हि कारयिता अनुमन्ता नैव कर्तॄणाम् ।
pariNatine AdhIn nahi thavAthI shubh athavA ashubh evo je ashuddha upayog tenAthI mukta thaIne, kevaL svadravya anusAr pariNatine grahavAthI jene shuddhopayog siddha thayo chhe evo thayo thako, upayogAtmA vaDe (upayogarUp nij svarUp vaDe) AtmAmAn ja sadA nishchaLapaNe upayukta rahun chhun. A mAro paradravyanA sanyoganA kAraNanA vinAshano abhyAs chhe. 159.
anvayArtha — [अहं देहः न] hun deh nathI, [मनः न] man nathI, [च एव] tem ja [वाणी न] vANI nathI; [तेषां कारणं न] temanun kAraN nathI, [कर्ता न] kartA nathI, [कारयिता न] kArayitA (karAvanAr) nathI, [कर्तॄणाम् अनुमन्ता न एव] kartAno anumodak nathI.
308pravachanasAr[ bhagavAnashrIkundakund-