वन्तः प्रविशन्त्यपि तिष्ठन्त्यपि गच्छन्त्यपि च । अस्ति चेज्जीवस्य मोहरागद्वेषरूपो भावो बध्यन्तेऽपि च । ततोऽवधार्यते द्रव्यबन्धस्य भावबन्धो हेतुः ।।१७८।।
यतो रागपरिणत एवाभिनवेन द्रव्यकर्मणा बध्यते, न वैराग्यपरिणतः; अभिनवेन
लक्षणयोगानुसारेण यथायोग्यम् । न केवलं प्रविशन्ति चिट्ठंति हि प्रवेशानन्तरं स्वकीयस्थितिकालपर्यन्तं
तिष्ठन्ति हि स्फु टम् । न केवलं तिष्ठन्ति जंति स्वकीयोदयकालं प्राप्य फलं दत्वा गच्छन्ति, बज्झंति
केवलज्ञानाद्यनन्तचतुष्टयव्यक्तिरूपमोक्षप्रतिपक्षभूतबन्धस्य कारणं रागादिकं लब्ध्वा पुनरपि द्रव्यबन्ध- रूपेण बध्यन्ते च । अत एतदायातं रागादिपरिणाम एव द्रव्यबन्धकारणमिति । अथवा द्वितीय- व्याख्यानम् — प्रविशन्ति प्रदेशबन्धास्तिष्ठन्ति स्थितिबन्धाः फलं दत्वा गच्छन्त्यनुभागबन्धा बध्यन्ते
प्रकृ तिबन्धा इति ।।१७८।। एवं त्रिविधबन्धमुख्यतया सूत्रद्वयेन तृतीयस्थलं गतम् । अथ द्रव्य-
बन्धकारणत्वान्निश्चयेन रागादिविकल्परूपो भावबन्ध एव बन्ध इति प्रज्ञापयति — रत्तो बंधदि कम्मं रक्तो
je prakAre thAy chhe, te prakAre karmapudgalanA samUho svayamev parispandavALA vartatA thakA praveshe paN chhe, rahe paN chhe ane jAy paN chhe; ane jo jIvane moh -rAg -dveSharUp bhAv hoy to bandhAy paN chhe. mATe nakkI thAy chhe ke dravyabandhano hetu bhAvabandh chhe. 178.
have, rAgapariNAmamAtra evo je bhAvabandh te dravyabandhano hetu hovAthI te ja nishchayabandh chhe em siddha kare chhe —
— A jIv kerA bandhano sankShep nishchay jANaje.179.
anvayArtha — [रक्तः] rAgI AtmA [कर्म बध्नाति] karma bAndhe chhe, [रागरहितात्मा] rAg rahit AtmA [कर्मभिः मुच्यते] karmathI mukAy chhe; — [एषः] A, [जीवानां] jIvonA [बन्धसमासः] bandhano sankShep [निश्चयतः] nishchayathI [जानीहि] jAN.
TIkA — rAgapariNat jIv ja navA dravyakarmathI bandhAy chhe, vairAgyapariNat bandhAto pra. 43