Pravachansar-Gujarati (English transliteration). Gatha: 194.

< Previous Page   Next Page >


Page 358 of 513
PDF/HTML Page 389 of 544

 

अथैवं शुद्धात्मोपलम्भात्किं स्यादिति निरूपयति
जो एवं जाणित्ता झादि परं अप्पगं विसुद्धप्पा
सागारोऽणागारो खवेदि सो मोहदुग्गंठिं ।।१९४।।
य एवं ज्ञात्वा ध्यायति परमात्मानं विशुद्धात्मा
साकारोऽनाकारः क्षपयति स मोहदुर्ग्रन्थिम् ।।१९४।।

अमुना यथोदितेन विधिना शुद्धात्मानं ध्रुवमधिगच्छतस्तस्मिन्नेव प्रवृत्तेः शुद्धात्मत्वं स्यात्; ततोऽनन्तशक्तिचिन्मात्रस्य परमस्यात्मन एकाग्रसञ्चेतनलक्षणं ध्यानं स्यात्; ततः विलक्षणा औदारिकादिपञ्चदेहास्तथैव च पञ्चेन्द्रियभोगोपभोगसाधकानि परद्रव्याणि च न केवलं देहादयो ध्रुवा न भवन्ति, सुहदुक्खा वा निर्विकारपरमानन्दैकलक्षणस्वात्मोत्थसुखामृतविलक्षणानि सांसारिकसुखदुःखानि वा अध अहो भव्याः सत्तुमित्तजणा शत्रुमित्रादिभावरहितादात्मनो भिन्नाः शत्रु- मित्रादिजनाश्च यद्येतत् सर्वमध्रुवं तर्हि किं ध्रुवमिति चेत् धुवो ध्रुवः शाश्वतः स कः अप्पा निजात्मा किंविशिष्टः उवओगप्पगो त्रैलोक्योदरविवरवर्तित्रिकालविषयसमस्तद्रव्यगुणपर्याययुगपत्- परिच्छित्तिसमर्थकेवलज्ञानदर्शनोपयोगात्मक इति एवमध्रुवत्वं ज्ञात्वा ध्रुवस्वभावे स्वात्मनि भावना कर्तव्येति तात्पर्यम् ।।१९३।। एवमशुद्धनयादशुद्धात्मलाभो भवतीति कथनेन प्रथमगाथा शुद्धनयाच्छुद्धात्मलाभो भवतीति कथनेन द्वितीया ध्रुवत्वादात्मैव भावनीय इति प्रतिपादनेन तृतीया आत्मानोऽन्यदध्रुवं न भावनीयमिति कथनेन चतुर्थी चेति शुद्धात्मव्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतम् अथैवं पूर्वोक्तप्रकारेण शुद्धात्मोपलम्भे सति किं फलं भवतीति प्रश्ने प्रत्युत्तरमाहझादि ध्यायति जो यः कर्ता कम् अप्पगं निजात्मानम् कथंभूतम् परं

have, e rIte shuddhAtmAnI upalabdhithI shun thAy chhe te nirUpe chhe

A jANI, shuddhAtmA banI, dhyAve param nij Atmane, sAkAr aN -AkAr ho, te mohagranthi kShay kare.194.

anvayArtha[यः] je [एवं ज्ञात्वा] Am jANIne [विशुद्धात्मा] vishuddhAtmA thayo thako [परमात्मानं] param AtmAne [ध्यायति] dhyAve chhe, [सः] te [साकारः अनाकारः] sAkAr ho ke anAkAr ho[मोहदुर्ग्रन्थिं] mohadurgranthine [क्षपयति] kShay kare chhe.

TIkAA yathokta vidhi vaDe shuddhAtmAne je dhruv jANe chhe, tene temAn ja pravRutti dvArA shuddhAtmatva hoy chhe; tethI (arthAt te shuddhAtmatvanI prAptine lIdhe) anantashaktivALA 1chinmAtra param AtmAnun 2ekAgrasanchetanalakShaN dhyAn hoy chhe; ane tethI (arthAt te

358pravachanasAr[ bhagavAnashrIkundakund-

1. chinmAtra = chaitanyamAtra. [param AtmA kevaL chaitanyamAtra chhe ke je chaitanya anant shaktivALun chhe.]
2. ek agranun (viShayanun, dhyeyanun) sanchetan arthAt
anubhavan te dhyAnanun lakShaN chhe.