एवं जिणा जिणिंदा सिद्धा मग्गं समुट्ठिदा समणा । जादा णमोत्थु तेसिं तस्स य णिव्वाणमग्गस्स ।।१९९।।
यतः सर्व एव सामान्यचरमशरीरास्तीर्थकराः अचरमशरीरा मुमुक्षवश्चामुनैव यथोदि- तेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न पुनरन्यथापि । ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो, न द्वितीय इति । अलं च समयसारबलेनातिक्रामति विनाशयति यदा तस्मिन्नेव क्षणे समस्तबाधारहितः सन्नतीन्द्रियमनन्त- मात्मोत्थसुखं ध्यायत्यनुभवति परिणमति । ततो ज्ञायते केवलिनामन्यच्चिन्तानिरोधलक्षणं ध्यानं नास्ति, किंत्विदमेव परमसुखानुभवनं वा ध्यानकार्यभूतां कर्मनिर्जरां दृष्टवा ध्यानशब्देनोपचर्यते । यत्पुनः सयोगिकेवलिनस्तृतीयशुक्लध्यानमयोगिकेवलिनश्चतुर्थशुक्लध्यानं भवतीत्युक्तं तदुपचारेण ज्ञातव्यमिति सूत्राभिप्रायः ।।१९८।। एवं केवली किं ध्यायतीति प्रश्नमुख्यत्वेन प्रथमगाथा । परमसुखं ध्यायत्यनुभवतीति परिहारमुख्यत्वेन द्वितीया चेति ध्यानविषयपूर्वपक्षपरिहारद्वारेण तृतीयस्थले गाथाद्वयं गतम् । अथायमेव निजशुद्धात्मोपलब्धिलक्षणमोक्षमार्गो, नान्य इति विशेषेण समर्थयति — जादा जाता उत्पन्नाः । कथंभूताः। सिद्धा सिद्धाः सिद्धपरमेष्ठिनो मुक्तात्मान इत्यर्थः । के कर्तारः । जिणा जिनाः अनागारकेवलिनः । जिणिंदा न केवलं जिना जिनेन्द्राश्च तीर्थकरपरमदेवाः । कथंभूताः सन्तः एते सिद्धा
have ‘A ja (pUrve kahyo te ja), shuddha AtmAnI upalabdhi jenun lakShaN chhe evo mokShano mArga chhe’ em nakkI kare chhe —
anvayArtha — [जिनाः जिनेन्द्राः श्रमणाः] jino, jinendro ane shramaNo (arthAt sAmAnya kevaLIo, tIrthankaro ane munio) [एवं] A rIte (pUrve kahelI rIte ja) [मार्गं समुत्थिताः] mArgamAn ArUDh thayA thakA [सिद्धाः जाताः] siddha thayA. [नमः अस्तु] namaskAr ho [तेभ्यः] temane [च] ane [तस्मै निर्वाणमार्गाय] te nirvANamArgane.
TIkA — badhAy sAmAnya charamasharIrIo, tIrthankaro ane acharamasharIrI mumukShuo A ja yathokta shuddhAtmatattvapravRuttilakShaN (shuddhAtmatattvamAn pravRutti jenun lakShaN chhe evI) vidhi vaDe pravartatA mokShanA mArgane prApta karIne siddho thayA, parantu em nathI ke bIjI rIte paN
366pravachanasAr[ bhagavAnashrIkundakund-