Pravachansar-Gujarati (English transliteration). Gatha: 199.

< Previous Page   Next Page >


Page 366 of 513
PDF/HTML Page 397 of 544

 

अथायमेव शुद्धात्मोपलम्भलक्षणो मोक्षस्य मार्ग इत्यवधारयति

एवं जिणा जिणिंदा सिद्धा मग्गं समुट्ठिदा समणा जादा णमोत्थु तेसिं तस्स य णिव्वाणमग्गस्स ।।१९९।।

एवं जिना जिनेन्द्राः सिद्धा मार्गं समुत्थिताः श्रमणाः
जाता नमोऽस्तु तेभ्यस्तस्मै च निर्वाणमार्गाय ।।१९९।।

यतः सर्व एव सामान्यचरमशरीरास्तीर्थकराः अचरमशरीरा मुमुक्षवश्चामुनैव यथोदि- तेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः, न पुनरन्यथापि ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो, न द्वितीय इति अलं च समयसारबलेनातिक्रामति विनाशयति यदा तस्मिन्नेव क्षणे समस्तबाधारहितः सन्नतीन्द्रियमनन्त- मात्मोत्थसुखं ध्यायत्यनुभवति परिणमति ततो ज्ञायते केवलिनामन्यच्चिन्तानिरोधलक्षणं ध्यानं नास्ति, किंत्विदमेव परमसुखानुभवनं वा ध्यानकार्यभूतां कर्मनिर्जरां दृष्टवा ध्यानशब्देनोपचर्यते यत्पुनः सयोगिकेवलिनस्तृतीयशुक्लध्यानमयोगिकेवलिनश्चतुर्थशुक्लध्यानं भवतीत्युक्तं तदुपचारेण ज्ञातव्यमिति सूत्राभिप्रायः ।।१९८।। एवं केवली किं ध्यायतीति प्रश्नमुख्यत्वेन प्रथमगाथा परमसुखं ध्यायत्यनुभवतीति परिहारमुख्यत्वेन द्वितीया चेति ध्यानविषयपूर्वपक्षपरिहारद्वारेण तृतीयस्थले गाथाद्वयं गतम् अथायमेव निजशुद्धात्मोपलब्धिलक्षणमोक्षमार्गो, नान्य इति विशेषेण समर्थयतिजादा जाता उत्पन्नाः कथंभूताः सिद्धा सिद्धाः सिद्धपरमेष्ठिनो मुक्तात्मान इत्यर्थः के कर्तारः जिणा जिनाः अनागारकेवलिनः जिणिंदा न केवलं जिना जिनेन्द्राश्च तीर्थकरपरमदेवाः कथंभूताः सन्तः एते सिद्धा

have ‘A ja (pUrve kahyo te ja), shuddha AtmAnI upalabdhi jenun lakShaN chhe evo mokShano mArga chhe’ em nakkI kare chhe

shramaNo, jino, tIrthankaro A rIt sevI mArgane
siddhi varyA; namun temane, nirvANanA te mArgane.199.

anvayArtha[जिनाः जिनेन्द्राः श्रमणाः] jino, jinendro ane shramaNo (arthAt sAmAnya kevaLIo, tIrthankaro ane munio) [एवं] A rIte (pUrve kahelI rIte ja) [मार्गं समुत्थिताः] mArgamAn ArUDh thayA thakA [सिद्धाः जाताः] siddha thayA. [नमः अस्तु] namaskAr ho [तेभ्यः] temane [च] ane [तस्मै निर्वाणमार्गाय] te nirvANamArgane.

TIkAbadhAy sAmAnya charamasharIrIo, tIrthankaro ane acharamasharIrI mumukShuo A ja yathokta shuddhAtmatattvapravRuttilakShaN (shuddhAtmatattvamAn pravRutti jenun lakShaN chhe evI) vidhi vaDe pravartatA mokShanA mArgane prApta karIne siddho thayA, parantu em nathI ke bIjI rIte paN

366pravachanasAr[ bhagavAnashrIkundakund-