Pravachansar-Gujarati (English transliteration). Shubhopayog PragyApan Gatha: 245.

< Previous Page   Next Page >


Page 454 of 513
PDF/HTML Page 485 of 544

 

454pravachanasAr[ bhagavAnashrIkundakund-
तथाभूतः सन् मुच्यत एव, न तु बध्यते अत ऐकाग्र्यस्यैव मोक्षमार्गत्वं सिद्धयेत् ।।२४४।।
इति मोक्षमार्गप्रज्ञापनम् ।।
अथ शुभोपयोगप्रज्ञापनम् तत्र शुभोपयोगिनः श्रमणत्वेनान्वाचिनोति
समणा सुद्धुवजुत्ता सुहोवजुत्ता य होंति समयम्हि
तेसु वि सुद्धुवजुत्ता अणासवा सासवा सेसा ।।२४५।।
श्रमणाः शुद्धोपयुक्ताः शुभोपयुक्ताश्च भवन्ति समये
तेष्वपि शुद्धोपयुक्ता अनास्रवाः सास्रवाः शेषाः ।।२४५।।
पूर्वकं वीतरागछद्मस्थचारित्रं तदेव कार्यकारीति कस्मादिति चेत् तेनैव केवलज्ञानं जायते
यतस्तस्माच्चारित्रे तात्पर्यं कर्तव्यमिति भावार्थः किंच उत्सर्गव्याख्यानकाले श्रामण्यं व्याख्यातमत्र
पुनरपि किमर्थमिति परिहारमाहतत्र सर्वपरित्यागलक्षण उत्सर्ग एव मुख्यत्वेन च मोक्षमार्गः, अत्र
तु श्रामण्यव्याख्यानमस्ति, परं किंतु श्रामण्यं मोक्षमार्गो भवतीति मुख्यत्वेन विशेषोऽस्ति ।।२४४।। एवं
श्रामण्यापरनाममोक्षमार्गोपसंहारमुख्यत्वेन चतुर्थस्थले गाथाद्वयं गतम् अथ शुभोपयोगिनां
सास्रवत्वाद्वयवहारेण श्रमणत्वं व्यवस्थापयतिसंति विद्यन्ते क्व समयम्हि समये परमागमे के
सन्ति समणा श्रमणास्तपोधनाः किंविशिष्टाः सुद्धुवजुत्ता शुद्धोपयोगयुक्ताः शुद्धोपयोगिन इत्यर्थः
सुहोवजुत्ता य न केवलं शुद्धोपयोगयुक्ताः, शुभोपयोगयुक्ताश्र्च चकारोऽत्र अन्वाचयार्थे गौणार्थे
karato nathI; ane evo (amohI, arAgI, adveShI) vartato thako mukAy ja chhe, parantu
bandhAto nathI.
AthI ekAgratAne ja mokShamArgapaNun siddha thAy chhe. 244.
A rIte
mokShamArga -pragnApan samApta thayun.

have shubhopayoganun pragnApan kare chhe. temAn (pratham), shubhopayogIone shramaN tarIke gauNapaNe darshAve chhe

shuddhopayogI shramaN chhe, shubhayukta paN shAstre kahyA;
shuddhopayogI chhe nirAsrav, sheSh sAsrav jANavA. 245.

anvayArtha[समये] shAstrane viShe (em kahyun chhe ke), [शुद्धोपयुक्ताः श्रमणाः] shuddhopayogI te shramaN chhe, [शुभोपयुक्ताः च भवन्ति] shubhopayogI paN shramaN chhe; [तेषु अपि] temAny, [शुद्धोपयुक्ताः अनास्रवाः] shuddhopayogI nirAsrav chhe, [शेषाः सास्रवाः] bAkInA sAsrav chhe (arthAt shubhopayogI Asrav sahit chhe).