आगमज्ञोऽपि, संयतोऽपि, तपःस्थोऽपि, जिनोदितमनन्तार्थनिर्भरं विश्वं स्वेनात्मना ज्ञेयत्वेन निष्पीतत्वादात्मप्रधानमश्रद्दधानः श्रमणाभासो भवति ।।२६४।। अथ श्रमणाभासः कीदृशो भवतीति पृष्टे प्रत्युत्तरं ददाति — ण हवदि समणो स श्रमणो न भवति त्ति मदो इति मतः सम्मतः । क्व । आगमे । कथंभूतोऽपि । संजमतवसुत्तसंपजुत्तो वि संयमतपःश्रुतैः संप्रयुक्तोऽपि सहितोऽपि । यदि किम् । जदि सद्दहदि ण यदि चेन्मूढत्रयादिपञ्चविंशतिसम्यक्त्वमलसहितः सन् न श्रद्धत्ते, न रोचते, न मन्यते । कान् । अत्थे पदार्थान् । कथंभूतान् । आदपधाणे निर्दोषिपरमात्मप्रभृतीन् । पुनरपि कथंभूतान् । जिणक्खादे वीतरागसर्वज्ञजिनेश्वरेणाख्यातान्, दिव्य- ध्वनिना प्रणीतान्, गणधरदेवैर्ग्रन्थविरचितानित्यर्थः ।।२६४।। अथ मार्गस्थश्रमणदूषणे दोषं दर्शयति — अववददि अपवदति दूषयत्यपवादं करोति । स कः । जो हि यः कर्ता हि स्फु टम् । क म् । समणं श्रमणं
anvayArtha — [संयमतपःसूत्रसम्प्रयुक्तः अपि] sUtra, sanyam ane tapathI sanyukta hovA chhatAn paN [यदि] jo (te jIv) [जिनाख्यातान्] jinokta [आत्मप्रधानान्] AtmapradhAn [अर्थान्] padArthone [न श्रद्धत्ते] shraddhato nathI to te [श्रमणः न भवति] shramaN nathI — [इति मतः] em (AgamamAn) kahyun chhe.
TIkA — Agamano jANanAr hovA chhatAn paN, sanyat hovA chhatAn paN, tapamAn sthit hovA chhatAn paN, jinokta anant padArthothI bharelA vishvane — ke je (vishva) potAnA AtmA vaDe gneyapaNe pI javAtun hovAthI +AtmapradhAn chhe tene — je jIv shraddhato nathI te shramaNAbhAs chhe. 264. +AtmapradhAn = AtmA jemAn pradhAn chhe evun. [AtmA samasta vishvane jANe chhe tethI te vishvamAn —