kahAnajainashAstramALA ]
बुज्झदि सासणमेदं सागारणगारचरियया जुत्तो । जो सो पवयणसारं लहुणा कालेण पप्पोदि ।।२७५।।
यो हि नाम सुविशुद्धज्ञानदर्शनमात्रस्वरूपव्यवस्थितवृत्तिसमाहितत्वात् साकारा- नाकारचर्यया युक्तः सन् शिष्यवर्गः स्वयं समस्तशास्त्रार्थविस्तरसंक्षेपात्मकश्रुतज्ञानोपयोग- लौकिकमायाञ्जनरसदिग्विजयमन्त्रयन्त्रादिसिद्धविलक्षणः स्वशुद्धात्मोपलम्भलक्षणः टङ्कोत्कीर्णज्ञायकैक- स्वभावो ज्ञानावरणाद्यष्टविधकर्मरहितत्वेन सम्यक्त्वाद्यष्टगुणान्तर्भूतानन्तगुणसहितः सिद्धो भगवान् स चैव शुद्धः एव । णमो तस्स निर्दोषिनिजपरमात्मन्याराध्याराधकसंबन्धलक्षणो भावनमस्कारोऽस्तु तस्यैव । अत्रैतदुक्तं भवति — अस्य मोक्षकारणभूतशुद्धोपयोगस्य मध्ये सर्वेष्टमनोरथा लभ्यन्त इति मत्वा शेषमनोरथपरिहारेण तत्रैव भावना कर्तव्येति ।।२७४।। अथ शिष्यजनं शास्त्रफलं दर्शयन् शास्त्रं समापयति — पप्पोदि प्राप्नोति । सो स शिष्यजनः कर्ता । क म् । पवयणसारं प्रवचनसारशब्दवाच्यं निजपरमात्मानम् । केन । लहुणा कालेण स्तोककालेन । यः किं करोति । जो बुज्झदि यः शिष्यजनो बुध्यते जानाति । किम् । सासणमेदं शास्त्रमिदं । किं नाम । पवयणसारं प्रवचनसारं, — सम्यग्ज्ञानस्य तस्यैव
have (bhagavAn kundakundAchAryadev) shiShyajanane shAstranA phaL sAthe joDatA thakA shAstra samApta kare chhe —
anvayArtha — [यः] je [साकारानाकारचर्यया युक्तः] sAkAr -anAkAr charyAthI yukta vartato thako [एतत् शासनं] A upadeshane [बुध्यते] jANe chhe, [सः] te [लघुना कालेन] alpa kALe [प्रवचनसारं] pravachananA sArane ( – bhagavAn AtmAne) [प्राप्नोति] pAme chhe.
TIkA — 1suvishuddhagnAnadarshanamAtra svarUpamAn avasthit (rahelI) pariNatimAn lAgelo hovAne lIdhe sAkAr -anAkAr charyAthI yukta vartato thako, je shiShyavarga pote samasta shAstranA arthonA 2vistArasankShepAtmak shrutagnAnopayogapUrvak prabhAv vaDe kevaL AtmAne
1. AtmAnun svarUp mAtra suvishuddha gnAn ane darshan chhe. [temAn, gnAn sAkAr chhe ane darshan anAkAr chhe.]
2. vistArasankShepAtmak = vistArAtmak ke sankShepAtmak