यतो न खल्विन्द्रियाण्यालम्ब्यावग्रहेहावायपूर्वकप्रक्रमेण केवली विजानाति, स्वयमेव समस्तावरणक्षयक्षण एवानाद्यनन्ताहेतुकासाधारणभूतज्ञानस्वभावमेव कारणत्वेनोपादाय तदुपरि प्रविक सत्केवलज्ञानोपयोगीभूय विपरिणमते, ततोऽस्याक्रमसमाक्रान्तसमस्तद्रव्यक्षेत्रकाल- भावतया समक्षसंवेदनालम्बनभूताः सर्वद्रव्यपर्यायाः प्रत्यक्षा एव भवन्ति ।।२१।। केवलज्ञानस्य सर्वं प्रत्यक्षं भवतीति कथनमुख्यत्वेन ‘परिणमदो खलु’ इत्यादिगाथाद्वयम्, अथात्मज्ञानयोर्निश्चयेनासंख्यातप्रदेशत्वेऽपि व्यवहारेण सर्वगतत्वं भवतीत्यादिकथनमुख्यत्वेन ‘आदा णाणपमाणं’ इत्यादिगाथापञ्चकम्, ततः परं ज्ञानज्ञेययोः परस्परगमननिराकरणमुख्यतया ‘णाणी णाणसहावो’ इत्यादिगाथापञ्चकम्, अथ निश्चयव्यवहारकेवलिप्रतिपादनादिमुख्यत्वेन ‘जो हि सुदेण’ इत्यादिसूत्रचतुष्टयम्, अथ वर्तमानज्ञाने कालत्रयपर्यायपरिच्छित्तिकथनादिरूपेण ‘तक्कालिगेव सव्वे’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं बन्धकारणं न भवति रागादिविकल्परहितं छद्मस्थज्ञानमपि, किंतु रागादयो बन्धकारणमित्यादिनिरूपणमुख्यतया ‘परिणमदि णेयं’ इत्यादिसूत्रपञ्चकम्, अथ केवलज्ञानं सर्वज्ञानं सर्वज्ञत्वेन प्रतिपादयतीत्यादिव्याख्यानमुख्यत्वेन ‘जं तक्कालियमिदरं’ इत्यादिगाथापञ्चकम्, अथ ज्ञानप्रपञ्चोपसंहारमुख्यत्वेन प्रथमगाथा, नमस्कारकथनेन द्वितीया चेति ‘णवि परिणमदि’ इत्यादि गाथाद्वयम् । एवं ज्ञानप्रपञ्चाभिधानतृतीयान्तराधिकारे त्रयस्त्रिंशद्गाथाभिः स्थलाष्टकेन समुदाय-
anvayArtha — [खलु] kharekhar [ज्ञानं परिणममानस्य] gnAnarUpe (kevaLagnAnarUpe) pariNamatA kevaLIbhagavAnane [सर्वद्रव्यपर्यायाः] sarva dravya -paryAyo [प्रत्यक्षाः] pratyakSha chhe; [सः] te [तान्] temane [अवग्रहपूर्वाभिः क्रियाभिः] avagrah Adi kriyAothI [नैव विजानाति] nathI jANatA.
TIkA — indriyone AlambIne avagrah -IhA -avAyapUrvak kramathI kevaLIbhagavAn jANatA nathI, (parantu) svayamev samasta AvaraNanA kShayanI kShaNe ja, anAdi anant, ahetuk ane asAdhAraN gnAnasvabhAvane ja kAraNapaNe grahavAthI turat ja pragaTatA kevaL- gnAnopayogarUp thaIne pariName chhe; mATe temane samasta dravya, kShetra, kAL ane bhAvanun akrame grahaN hovAthI samakSha samvedanane (-pratyakSha gnAnane) AlambanabhUt samasta dravya -paryAyo pratyakSha ja chhe.
bhAvArtha — jeno Adi nathI tem ja ant nathI, jenun koI kAraN nathI ane je anya koI dravyamAn nathI evA gnAnasvabhAvane ja upAdey karIne, kevaLagnAnanI utpattinA bIjabhUt shukladhyAn nAmanA svasamvedanagnAne jyAre AtmA pariName chhe tyAre tenA nimitte