परिणमदि णेयमट्ठं णादा जदि णेव खाइगं तस्स ।
परिच्छेत्ता हि यत्परिच्छेद्यमर्थं परिणमति तन्न तस्य सकलकर्मकक्षक्षयप्रवृत्तस्वाभाविक- परिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य । यतः प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभार- संभावनाकरणमानसः सुदुःसहं कर्मभारमेवोपभुञ्जानः स जिनेन्द्रैरुद्गीतः ।।४२।। बौद्धमतनिराकरणमुख्यत्वेन गाथात्रयं, तदनन्तरमिन्द्रियज्ञानेन सर्वज्ञो न भवत्यतीन्द्रियज्ञानेन भवतीति नैयायिकमतानुसारिशिष्यसंबोधनार्थं च गाथाद्वयमिति समुदायेन पञ्चमस्थले गाथापञ्चकं गतम् ।। अथ रागद्वेषमोहाः बन्धकारणं, न च ज्ञानमित्यादिकथनरूपेण गाथापञ्चकपर्यन्तं व्याख्यानं करोति । तद्यथा --यस्येष्टानिष्टविकल्परूपेण कर्मबन्धकारणभूतेन ज्ञेयविषये परिणमनमस्ति तस्य क्षायिकज्ञानं नास्तीत्यावेदयति ---परिणमदि णेयमट्ठं णादा जदि नीलमिदं पीतमिदमित्यादिविकल्परूपेण यदि ज्ञेयार्थं परिणमति ज्ञातात्मा णेव खाइगं तस्स णाणं ति तस्यात्मनः क्षायिकज्ञानं नैवास्ति । अथवा ज्ञानमेव नास्ति । कस्मान्नास्ति । तं जिणिंदा खवयंतं कम्ममेवुत्ता तं पुरुषं कर्मतापन्नं जिनेन्द्राः कर्तारः उक्तवंतः ।
have gney padārtharūpe pariṇaman jenun lakṣhaṇ chhe evī (gneyārthapariṇamanasvarūp) kriyā gnānamānthī udbhavatī nathī em shraddhe chhe (arthāt evī shraddhā vyakta kare chhe)ḥ —
anvayārthaḥ — [ज्ञाता] gnātā [यदि] jo [ज्ञेयं अर्थं] gney padārtharūpe [परिणमति] pariṇamato hoy [तस्य] to tene [क्षायिकं ज्ञानं] kṣhāyik gnān [न एव इति] nathī ja. [जिनेन्द्राः] jinendroe [तं] tene [कर्म एव] karmane ja [क्षपयन्तं] anubhavanār [उक्तवन्तः] kahyo chhe.
ṭīkāḥ — gnātā jo gney padārtharūpe pariṇamato hoy, to tene sakaḷ karmavananā kṣhaye pravartatā svābhāvik jāṇapaṇānun kāraṇ (kṣhāyikagnān) nathī; athavā tene gnān ja nathī; kāraṇ ke darek padārtharūpe pariṇati dvārā mr̥ugatr̥uṣhṇāmān jaḷasamūhanī kalpanā karavānā mānasavāḷo te (ātmā) duḥsah karmabhārane ja bhogave chhe em jinendroe kahyun chhe.