सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि ।
यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वर- स्वरूपविकस्वरप्रकाशशालितया तेजः, यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्य- मेवौष्ण्यपरिणामापन्नत्वादुष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः; निर्विषयामूर्तसर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति, न किमपीति भावः ।।६७।। अथात्मनः सुखस्वभावत्वं ज्ञानस्वभावत्वं च पुनरपि दृष्टान्तेन दृढयति — सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति । क्व स्थितः । नभसि आकाशे । सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् । क्व । लोगे
anvayārthaḥ — [यथा] jem [नभसि] ākāshamān [आदित्यः] sūrya [स्वयमेव] svayamev [तेजः] tej, [उष्णः] uṣhṇa [च] ane [देवता] dev chhe, [तथा] tem [लोके] lokamān [सिद्धः अपि] siddhabhagavān paṇ (svayamev) [ज्ञानं] gnān, [सुखं च] sukh [तथा देवः] ane dev chhe.
ṭīkāḥ — jevī rīte ākāshamān, kāraṇāntaranī ( – anya kāraṇanī) apekṣhā rākhyā vinā ja svayamev sūrya (1) puṣhkaḷ prabhāsamūhathī 1bhāsvar evā svarūp vaḍe vikasit prakāshavāḷo hovāthī tej chhe, (2) 2koīk vār uṣhṇatārūpe pariṇamatā lokhaṇḍanā goḷānī māphak sadāy uṣhṇatā -pariṇāmane pāmelo hovāthī uṣhṇa chhe, ane (3) devagati -nāmakarmanā
1. bhāsvar = tejasvī; jhaḷakatun.
2. jem lokhaṇḍano goḷo koīk vār uṣhṇatāpariṇāme pariṇame chhe tem sūrya sadāy uṣhṇatāpariṇāme
pariṇamelo chhe.