Pravachansar-Gujarati (simplified iso15919 transliteration). Gatha: 68.

< Previous Page   Next Page >


Page 117 of 513
PDF/HTML Page 148 of 544

 

kahānajainashāstramāḷā ]    gnānatattva    -pragnāpan    117    
अथात्मनः सुखस्वभावत्वं दृष्टान्तेन दृढयति

सयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि

सिद्धो वि तहा णाणं सुहं च लोगे तहा देवो ।।६८।।
स्वयमेव यथादित्यस्तेजः उष्णश्च देवता नभसि
सिद्धोऽपि तथा ज्ञानं सुखं च लोके तथा देवः ।।६८।।

यथा खलु नभसि कारणान्तरमनपेक्ष्यैव स्वयमेव प्रभाकरः प्रभूतप्रभाभारभास्वर- स्वरूपविकस्वरप्रकाशशालितया तेजः, यथा च कादाचित्कौष्ण्यपरिणतायःपिण्डवन्नित्य- मेवौष्ण्यपरिणामापन्नत्वादुष्णः, यथा च देवगतिनामकर्मोदयानुवृत्तिवशवर्तिस्वभावतया देवः; निर्विषयामूर्तसर्वप्रदेशाह्लादकसहजानन्दैकलक्षणसुखस्वभावो निश्चयेनात्मैव, तत्र मुक्तौ संसारे वा विषयाः किं कुर्वन्ति, न किमपीति भावः ।।६७।। अथात्मनः सुखस्वभावत्वं ज्ञानस्वभावत्वं च पुनरपि दृष्टान्तेन दृढयतिसयमेव जहादिच्चो तेजो उण्हो य देवदा णभसि कारणान्तरं निरपेक्ष्य स्वयमेव यथादित्यः स्वपरप्रकाशरूपं तेजो भवति, तथैव च स्वयमेवोष्णो भवति, तथा चाज्ञानिजनानां देवता भवति क्व स्थितः नभसि आकाशे सिद्धो वि तहा णाणं सुहं च सिद्धोऽपि भगवांस्तथैव कारणान्तरं निरपेक्ष्य स्वभावेनैव स्वपरप्रकाशकं केवलज्ञानं, तथैव परमतृप्तिरूपमनाकुलत्वलक्षणं सुखम् क्व लोगे

have ātmānun sukhasvabhāvapaṇun draṣhṭānt vaḍe draḍh kare chheḥ
jyam ābhamān svayamev bhāskar uṣhṇa, dev, prakāsh chhe,
svayamev loke siddha paṇ tyam gnān, sukh ne dev chhe. 68.

anvayārthaḥ[यथा] jem [नभसि] ākāshamān [आदित्यः] sūrya [स्वयमेव] svayamev [तेजः] tej, [उष्णः] uṣhṇa [च] ane [देवता] dev chhe, [तथा] tem [लोके] lokamān [सिद्धः अपि] siddhabhagavān paṇ (svayamev) [ज्ञानं] gnān, [सुखं च] sukh [तथा देवः] ane dev chhe.

ṭīkāḥjevī rīte ākāshamān, kāraṇāntaranī (anya kāraṇanī) apekṣhā rākhyā vinā ja svayamev sūrya (1) puṣhkaḷ prabhāsamūhathī 1bhāsvar evā svarūp vaḍe vikasit prakāshavāḷo hovāthī tej chhe, (2) 2koīk vār uṣhṇatārūpe pariṇamatā lokhaṇḍanā goḷānī māphak sadāy uṣhṇatā -pariṇāmane pāmelo hovāthī uṣhṇa chhe, ane (3) devagati -nāmakarmanā

1. bhāsvar = tejasvī; jhaḷakatun.
2. jem lokhaṇḍano goḷo koīk vār uṣhṇatāpariṇāme pariṇame chhe tem sūrya sadāy uṣhṇatāpariṇāme
pariṇamelo chhe.