Pravachansar-Gujarati (simplified iso15919 transliteration). Gney attva Pragyapan Dravya Samanya Adhikar Gatha: 93.

< Previous Page   Next Page >


Page 162 of 513
PDF/HTML Page 193 of 544

 

gneyatattva-pragnāpan
अथ ज्ञेयतत्त्वप्रज्ञापनम् तत्र पदार्थस्य सम्यग्द्रव्यगुणपर्यायस्वरूपमुपवर्णयति

अत्थो खलु दव्वमओ दव्वाणि गुणप्पगाणि भणिदाणि

तेहिं पुणो पज्जाया पज्जयमूढा हि परसमया ।।९३।।
अर्थः खलु द्रव्यमयो द्रव्याणि गुणात्मकानि भणितानि
तैस्तु पुनः पर्यायाः पर्ययमूढा हि परसमयाः ।।९३।।

इह किल यः कश्चन परिच्छिद्यमानः पदार्थः स सर्व एव विस्तारायतसामान्य-

इतः ऊर्द्ध्वं ‘सत्तासंबद्धेदे’ इत्यादिगाथासूत्रेण पूर्वं संक्षेपेण यद्वयाख्यातं सम्यग्दर्शनं तस्येदानीं विषयभूतपदार्थव्याख्यानद्वारेण त्रयोदशाधिकशतप्रमितगाथापर्यन्तं विस्तरव्याख्यानं करोति अथवा द्वितीयपातनिकापूर्वं यद्वयाख्यातं ज्ञानं तस्य ज्ञेयभूतपदार्थान् कथयति तत्र त्रयोदशाधिक - शतगाथासु मध्ये प्रथमतस्तावत् ‘तम्हा तस्स णमाइं’ इमां गाथामादिं कृत्वा पाठक्रमेण पञ्चत्रिंशद्- गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं, तदनन्तरं ‘दव्वं जीवमजीवं’ इत्याद्येकोनविंशतिगाथापर्यन्तं विशेषज्ञेयव्याख्यानं, अथानन्तरं ‘सपदेसेहिं समग्गो लोगो’ इत्यादिगाथाष्टकपर्यन्तं सामान्यभेदभावना,

have gneyatattvanun pragnāpan kare chhe arthāt gneyatattva jaṇāve chhe. temān (pratham) padārthanun samyak (sāchun) dravyaguṇaparyāyasvarūp varṇave chheḥ

chhe artha dravyasvarūp, guṇ -ātmak kahyān chhe dravyane,
vaḷī dravya -guṇathī paryayo; paryāyamūḍh parasamay chhe. 93.

anvayārthaḥ[अर्थः खलु] padārtha [द्रव्यमयः] dravyasvarūp chhe; [द्रव्याणि] dravyo [गुणात्मकानि] guṇātmak [भणितानि] kahevāmān āvyān chhe; [तैः तु पुनः] ane vaḷī dravya tathā guṇothī [पर्यायाः] paryāyo thāy chhe. [पर्ययमूढाः हि] paryāyamūḍh jīvo [परसमयाः] parasamay (arthāt mithyādraṣhṭi) chhe.

ṭīkāḥā vishvamān je koī jāṇavāmān āvato padārtha chhe te ākhoy

162