अत्थो खलु दव्वमओ दव्वाणि गुणप्पगाणि भणिदाणि ।
इह किल यः कश्चन परिच्छिद्यमानः पदार्थः स सर्व एव विस्तारायतसामान्य-
इतः ऊर्द्ध्वं ‘सत्तासंबद्धेदे’ इत्यादिगाथासूत्रेण पूर्वं संक्षेपेण यद्वयाख्यातं सम्यग्दर्शनं तस्येदानीं विषयभूतपदार्थव्याख्यानद्वारेण त्रयोदशाधिकशतप्रमितगाथापर्यन्तं विस्तरव्याख्यानं करोति । अथवा द्वितीयपातनिका – पूर्वं यद्वयाख्यातं ज्ञानं तस्य ज्ञेयभूतपदार्थान् कथयति । तत्र त्रयोदशाधिक - शतगाथासु मध्ये प्रथमतस्तावत् ‘तम्हा तस्स णमाइं’ इमां गाथामादिं कृत्वा पाठक्रमेण पञ्चत्रिंशद्- गाथापर्यन्तं सामान्यज्ञेयव्याख्यानं, तदनन्तरं ‘दव्वं जीवमजीवं’ इत्याद्येकोनविंशतिगाथापर्यन्तं विशेषज्ञेयव्याख्यानं, अथानन्तरं ‘सपदेसेहिं समग्गो लोगो’ इत्यादिगाथाष्टकपर्यन्तं सामान्यभेदभावना,
have gneyatattvanun pragnāpan kare chhe arthāt gneyatattva jaṇāve chhe. temān (pratham) padārthanun samyak ( – sāchun) dravyaguṇaparyāyasvarūp varṇave chheḥ —
anvayārthaḥ — [अर्थः खलु] padārtha [द्रव्यमयः] dravyasvarūp chhe; [द्रव्याणि] dravyo [गुणात्मकानि] guṇātmak [भणितानि] kahevāmān āvyān chhe; [तैः तु पुनः] ane vaḷī dravya tathā guṇothī [पर्यायाः] paryāyo thāy chhe. [पर्ययमूढाः हि] paryāyamūḍh jīvo [परसमयाः] parasamay (arthāt mithyādraṣhṭi) chhe.
ṭīkāḥ — ā vishvamān je koī jāṇavāmān āvato padārtha chhe te ākhoy
162