Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 208 of 513
PDF/HTML Page 239 of 544

 

सद्द्रव्यं संश्च गुणः संश्चैव च पर्याय इति विस्तारः
यः खलु तस्याभावः स तदभावोऽतद्भावः ।।१०७।।

यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् तद्भावस्येति कोऽर्थः हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय

anvayārthaḥ[सत् द्रव्यं] ‘sat dravya’ [सत् च गुणः] ‘sat guṇ’ [च] ane [सत् च एव पर्यायः] ‘sat paryāy’ [इति] em [विस्तारः] (sattāguṇano) vistār chhe. [यः खलु] (temane paraspar) je [तस्य अभावः] ‘teno abhāv’ arthāt ‘te -paṇe hovāno abhāv’ chhe [सः] te [तदभावः] ‘tad -abhāv’ [अतद्भावः] eṭale ke ‘atadbhāv’ chhe.

ṭīkāḥjem ek *mauktikamāḷā, ‘hār’ tarīke, ‘dorā’ tarīke, ane ‘motī’ tarīkeem tridhā (traṇ prakāre) vistāravāmān āve chhe, tem ek dravya, ‘dravya’ tarīke, ‘guṇ’ tarīke ane ‘paryāy’ tarīkeem tridhā vistāravāmān āve chhe.

vaḷī jem ek mauktikamāḷāno shuklatvaguṇ, ‘shukla hār,’ ‘shukla doro’ ane ‘shukla motī’em tridhā vistāravāmān āve chhe, tem ek dravyano sattāguṇ, ‘sat dravya’, ‘sat guṇ’ ane ‘sat paryāy’em tridhā vistāravāmān āve chhe.

vaḷī jevī rīte ek mauktikamāḷāmān je shuklatvaguṇ chhe te hār nathī, doro nathī ke motī nathī, ane je hār, doro ke motī chhe te shuklatvaguṇ nathīem ekabījāne je ‘teno abhāv’ arthāt ‘te -paṇe hovāno abhāv’ chhe te ‘tad -abhāv’ lakṣhaṇ ‘atadbhāv’ chhe ke je (atadbhāv) anyatvanun kāraṇ chhe; tevī rīte ek dravyamān

208pravachanasār[ bhagavānashrīkundakund-

*mauktikamāḷā = motīnī māḷā; motīno hār.