यथा खल्वेकं मुक्ताफलस्रग्दाम हार इति सूत्रमिति मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकं द्रव्यं द्रव्यमिति गुण इति पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्य मुक्ताफलस्रग्दाम्नः शुक्लो गुणः शुक्लो हारः शुक्लं सूत्रं शुक्लं मुक्ताफलमिति त्रेधा विस्तार्यते, तथैकस्य द्रव्यस्य सत्तागुणः सद्द्रव्यं सद्गुणः सत्पर्याय इति त्रेधा विस्तार्यते । यथा चैकस्मिन् मुक्ताफलस्रग्दाम्नि यः शुक्लो गुणः स न हारो न सूत्रं न मुक्ताफलं यश्च हारः सूत्रं मुक्ताफलं वा स न शुक्लो गुण इतीतरेतरस्य यस्तस्याभावः स तदभाव- लक्षणोऽतद्भावोऽन्यत्वनिबन्धनभूतः, तथैकस्मिन् द्रव्ये यः सत्तागुणस्तन्न द्रव्यं नान्यो गुणो स्थानीयो योऽसौ शुक्लगुणः स प्रदेशाभेदेन किं किं भण्यते । शुक्लो हार इति शुक्लं सूत्रमिति शुक्लं मुक्ताफलमिति भण्यते, यश्च हारः सूत्रं मुक्ताफलं वा तैस्त्रिभिः प्रदेशाभेदेन शुक्लो गुणो भण्यत इति तद्भावस्य लक्षणमिदम् । तद्भावस्येति कोऽर्थः । हारसूत्रमुक्ताफलानां शुक्लगुणेन सह तन्मयत्वं प्रदेशाभिन्नत्वमिति । तथा मुक्तात्मपदार्थे योऽसौ शुद्धसत्तागुणः स प्रदेशाभेदेन किं किं भण्यते । सत्तालक्षणः परमात्मपदार्थ इति सत्तालक्षणः केवलज्ञानादिगुण इति सत्तालक्षणः सिद्धपर्याय
anvayārthaḥ — [सत् द्रव्यं] ‘sat dravya’ [सत् च गुणः] ‘sat guṇ’ [च] ane [सत् च एव पर्यायः] ‘sat paryāy’ — [इति] em [विस्तारः] (sattāguṇano) vistār chhe. [यः खलु] (temane paraspar) je [तस्य अभावः] ‘teno abhāv’ arthāt ‘te -paṇe hovāno abhāv’ chhe [सः] te [तदभावः] ‘tad -abhāv’ [अतद्भावः] eṭale ke ‘atadbhāv’ chhe.
ṭīkāḥ — jem ek *mauktikamāḷā, ‘hār’ tarīke, ‘dorā’ tarīke, ane ‘motī’ tarīke — em tridhā (traṇ prakāre) vistāravāmān āve chhe, tem ek dravya, ‘dravya’ tarīke, ‘guṇ’ tarīke ane ‘paryāy’ tarīke — em tridhā vistāravāmān āve chhe.
vaḷī jem ek mauktikamāḷāno shuklatvaguṇ, ‘shukla hār,’ ‘shukla doro’ ane ‘shukla motī’ — em tridhā vistāravāmān āve chhe, tem ek dravyano sattāguṇ, ‘sat dravya’, ‘sat guṇ’ ane ‘sat paryāy’ — em tridhā vistāravāmān āve chhe.
vaḷī jevī rīte ek mauktikamāḷāmān je shuklatvaguṇ chhe te hār nathī, doro nathī ke motī nathī, ane je hār, doro ke motī chhe te shuklatvaguṇ nathī — em ekabījāne je ‘teno abhāv’ arthāt ‘te -paṇe hovāno abhāv’ chhe te ‘tad -abhāv’ lakṣhaṇ ‘atadbhāv’ chhe ke je (atadbhāv) anyatvanun kāraṇ chhe; tevī rīte ek dravyamān
208pravachanasār[ bhagavānashrīkundakund-
*mauktikamāḷā = motīnī māḷā; motīno hār.