द्रव्यं हि स्वभावे नित्यमवतिष्ठमानत्वात्सदिति प्राक् प्रतिपादितम् । स्वभावस्तु द्रव्यस्य परिणामोऽभिहितः । य एव द्रव्यस्य स्वभावभूतः परिणामः, स एव सदविशिष्टो गुण इतीह साध्यते । यदेव हि द्रव्यस्वरूपवृत्तिभूतमस्तित्वं द्रव्यप्रधाननिर्देशात्सदिति संशब्द्यते तदविशिष्टगुणभूत एव द्रव्यस्य स्वभावभूतः परिणामः, द्रव्यवृत्तेर्हि त्रिकोटिसमय- भिन्नस्य सुवर्णस्याभावस्तथैव सुवर्णप्रदेशेभ्यो भिन्नस्य सुवर्णत्वगुणस्याप्यभावः, तथा सत्तागुण- प्रदेशेभ्यो भिन्नस्य मुक्तजीवद्रव्यस्याभावस्तथैव मुक्तजीवद्रव्यप्रदेशेभ्यो भिन्नस्य सत्तागुणस्याप्यभावः इत्युभयशून्यत्वं प्राप्नोति । यथेदं मुक्तजीवद्रव्ये संज्ञादिभेदभिन्नस्यातद्भावस्तस्य सत्तागुणेन सह प्रदेशाभेदव्याख्यानं कृतं तथा सर्वद्रव्येषु यथासंभवं ज्ञातव्यमित्यर्थः ।।१०८।। एवं द्रव्यस्यास्तित्व- कथनरूपेण प्रथमगाथा, पृथक्त्वलक्षणातद्भावाभिधानान्यत्वलक्षणयोः कथनेन द्वितीया, संज्ञालक्षण- प्रयोजनादिभेदरूपस्यातद्भावस्य विवरणरूपेण तृतीया, तस्यैव दृढीकरणार्थं च चतुर्थीति द्रव्यगुण- योरभेदविषये युक्तिकथनमुख्यतया गाथाचतुष्टयेन पञ्चमस्थलं गतम् । अथ सत्ता गुणो भवति, द्रव्यं
anvayārthaḥ — [यः खलु] je, [द्रव्यस्वभावः परिणामः] dravyanā svabhāvabhūt (utpād- vyayadhrauvyātmak) pariṇām chhe [सः] te (pariṇām) [सदविशिष्टः गुणः] ‘sat’thī avishiṣhṭa (-sattāthī koī judo nahi evo) guṇ chhe. ‘[स्वभावे अवस्थितं] svabhāvamān avasthit (hovāthī) [द्रव्यं] dravya [सत्] sat chhe’ — [इति जिनोपदेशः] evo je (99mī gāthāmān kahelo) jinopadesh [अयम्] te ja ā chhe (arthāt 99mī gāthānā kathanamānthī ā gāthāmān kahelo bhāv saheje nīkaḷe chhe).
ṭīkāḥ — dravya svabhāvamān nitya avasthit hovāthī sat chhe — em pūrve (99mī gāthāmān) pratipādit karavāmān āvyun chhe; ane (tyān) dravyano svabhāv pariṇām kahevāmān āvyo chhe. ahīn em siddha karavāmān āve chhe ke — je dravyanā svabhāvabhūt pariṇām chhe, te ja ‘sat’thī avishiṣhṭa ( – astitvathī abhinna evo, astitvathī koī bījo nahi evo) guṇ chhe.
dravyanā svarūpanī vr̥uttibhūt evun je astitva dravyapradhān kathan dvārā ‘sat’ shabdathī kahevāmān āve chhe, tenāthī avishiṣhṭa ( – te astitvathī ananya) guṇabhūt ja dravyasvabhāvabhūt pariṇām chhe; kāraṇ ke dravyanī 1vr̥utti traṇ prakāranā samayane sparshatī
1. vr̥utti = vartavun te; hayāt rahevun te; ṭakavun te.