Pravachansar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 227 of 513
PDF/HTML Page 258 of 544

 

kahānajainashāstramāḷā ]    gneyatattva    -pragnāpan    227    

सतः, पररूपेणासतः, स्वपररूपाभ्यां युगपद्वक्तुमशक्यस्य, स्वपररूपाभ्यां क्रमेण सतोऽसतश्च, स्वरूपस्वपररूपयौगपद्याभ्यां सतो वक्तुमशक्यस्य च, पररूपस्वपररूपयौगपद्याभ्यामसतो वक्तुम- शक्यस्य च, स्वरूपपररूपस्वपररूपयौगपद्यैः सतोऽसतो वक्तुमशक्यस्य चानन्तधर्मणो द्रव्यस्यै- कैकं धर्ममाश्रित्य विवक्षिताविवक्षितविधिप्रतिषेधाभ्यामवतरन्ती सप्तभङ्गिकैवकारविश्रान्तम- कोऽर्थः कथंचिद्विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन २ हवदि भवति कथंभूतम् अवत्तव्वमिदि स्यादवक्तव्यमेव स्यादिति कोऽर्थः कथंचिद्विवक्षितप्रकारेण युगपत्स्वपरद्रव्यादिचतुष्टयेन ३ स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्तिनास्ति, स्यादस्त्येवावक्तव्यं, स्यान्नास्त्येवावक्तव्यं, स्यादस्तिनास्त्येवावक्तव्यम् पुणो पुनः इत्थंभूतम् किं भवति दव्वं परमात्मद्रव्यं कर्तृ पुनरपि कथंभूतं भवति तदुभयं स्यादस्तिनास्त्येव स्यादिति कोऽर्थः कथंचिद्विवक्षितप्रकारेण क्रमेण स्वपर- द्रव्यादिचतुष्टयेन ४ कथंभूतं सदित्थमित्थं भवति आदिट्ठं आदिष्टं विवक्षितं सत् केन कृत्वा पज्जाएण दु पर्यायेण तु प्रश्नोत्तररूपनयविभागेन तु कथंभूतेन केण वि केनापि विवक्षितेन नैगमादिनयरूपेण अण्णं वा अन्यद्वा संयोगभङ्गत्रयरूपेण तत्कथ्यतेस्यादस्त्येवावक्तव्यं स्यादिति कोऽर्थः कथंचित् विवक्षितप्रकारेण स्वद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ५ स्यान्नास्त्येवावक्त व्यं स्यादिति कोऽर्थः क थंचित् विवक्षितप्रकारेण परद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ६ स्यादस्तिनास्त्येवावक्तव्यं स्यादिति कोऽर्थः कथंचित् विवक्षितप्रकारेण क्रमेण स्वपरद्रव्यादिचतुष्टयेन युगपत्स्वपरद्रव्यादिचतुष्टयेन च ७ पूर्वं पञ्चास्तिकाये स्यादस्तीत्यादिप्रमाणवाक्येन प्रमाणसप्तभङ्गी व्याख्याता, अत्र तु स्यादस्त्येव, यदेवकारग्रहणं तन्नयसप्तभङ्गीज्ञापनार्थमिति भावार्थः यथेदं नयसप्तभङ्गीव्याख्यानं शुद्धात्मद्रव्ये दर्शितं तथा यथासंभवं

dravyanun kathan karavāmān āvatān, (1) je svarūpe ‘sat’ chhe, (2) je pararūpe ‘asat’ chhe, (3) je svarūpe ane pararūpe yugapad ‘kathāvun ashakya’ chhe, (4) je svarūpe ane pararūpe kramathī ‘sat ane asat’ chhe, (5) je svarūpe ane svarūp -pararūpanā yugapadpaṇe ‘sat ane kathāvun ashakya’ chhe, (6) je pararūpe ane svarūp -pararūpanā yugapadpaṇe ‘asat ane kathāvun ashakya’ chhe tathā (7) je svarūpe, pararūpe ane svarūp- pararūpanā yugapadpaṇe ‘sat, asat ane kathāvun ashakya’ chheevun je anant dharmovāḷun dravya tenā ek ek dharmano āshray karīne *vivakṣhit -avivakṣhitanā vidhiniṣhedh vaḍe pragaṭ

*vivakṣhit (kahevā dhārelā) dharmane mukhya karīne tenun pratipādan karavāthī ane avivakṣhit (nahi kahevā
dhārelā) dharmane gauṇ karīne teno niṣhedh karavāthī saptabhaṅgī pragaṭ thāy chhe.