द्रव्यकर्मण एव कर्ता, न त्वात्मपरिणामात्मक स्य भावकर्मणः । तत आत्मात्मस्वरूपेण परिणमति, न पुद्गलस्वरूपेण परिणमति ।।१२२।। अथ किं तत्स्वरूपं येनात्मा परिणमतीति तदावेदयति — परिणमदि चेदणाए आदा पुण चेदणा तिधाभिमदा ।
यतो हि नाम चैतन्यमात्मनः स्वधर्मव्यापकत्वं ततश्चेतनैवात्मनः स्वरूपं, तया परिणमति तदा मोक्षं साधयति, अशुद्धोपादानकारणेन तु बन्धमिति । पुद्गलोऽपि जीववन्निश्चयेन स्वकीयपरिणामानामेव कर्ता, जीवपरिणामानां व्यवहारेणेति ।।१२२।। एवं रागादिपरिणामाः कर्मबन्ध- कारणं, तेषामेव कर्ता जीव इतिकथनमुख्यतया गाथाद्वयेन तृतीयस्थलं गतम् । अथ येन परिणामेनात्मा परिणमति तं परिणामं कथयति — परिणमदि चेदणाए आदा परिणमति चेतनया करणभूतया । स कः । आत्मा । यः कोऽप्यात्मनः शुद्धाशुद्धपरिणामः स सर्वोऽपि चेतनां न त्यजति इत्यभिप्रायः । पुण चेदणा तिधाभिमदा सा सा चेतना पुनस्त्रिधाभिमता । कुत्र कुत्र । णाणे ज्ञानविषये कम्मे कर्मविषये फलम्मि
tethī (em samajavun ke) ātmā ātmasvarūpe pariṇame chhe, pudgalasvarūpe nathī pariṇamato. 122.
have, shun te svarūp chhe ke je -rūpe ātmā pariṇame chhe — te kahe chheḥ —
anvayārthaḥ — [आत्मा] ātmā [चेतनया] chetanārūpe [परिणमति] pariṇame chhe. [पुनः] vaḷī [चेतना] chetanā [त्रिधा अभिमता] traṇ prakāre mānavāmān āvī chhe; [पुनः] ane [सा] tene [ज्ञाने] gnān sambandhī, [कर्मणि] karma sambandhī [वा] athavā [कर्मणः फले] karmanā phaḷ sambandhī — [भणिता] em kahevāmān āvī chhe.
ṭīkāḥ — jethī chaitanya te ātmānun 1svadharmavyāpakapaṇun chhe tethī chetanā ja ātmānun
242pravachanasār[ bhagavānashrīkundakund-
1. svadharmavyāpakapaṇun = potānā dharmomān vyāpakapaṇun – phelāvāpaṇun.