संख्येयप्रदेशप्रस्ताररूपत्वादधर्मस्य, सर्वव्याप्यनन्तप्रदेशप्रस्ताररूपत्वादाकाशस्य च प्रदेशवत्त्वम् । कालाणोस्तु द्रव्येण प्रदेशमात्रत्वात्पर्यायेण तु परस्परसंपर्कासंभवादप्रदेशत्वमेवास्ति । ततः कालद्रव्यमप्रदेशं शेषद्रव्याणि प्रदेशवन्ति ।।१३५।।
लोगालोगेसु णभो धम्माधम्मेहिं आददो लोगो ।
धर्माधर्मयोः पुनरवस्थितरूपेण लोकाकाशप्रमितासंख्येयप्रदेशत्वम् । स्कन्धाकारपरिणतपुद्गलानां तु संख्येयासंख्येयानन्तप्रदेशत्वम् । किंतु पुद्गलव्याख्याने प्रदेशशब्देन परमाणवो ग्राह्या, न च क्षेत्र- प्रदेशाः । कस्मात् । पुद्गलानामनन्तप्रदेशक्षेत्रेऽवस्थानाभावादिति । परमाणोर्व्यक्तिरूपेणैकप्रदेशत्वं शक्तिरूपेणोपचारेण बहुप्रदेशत्वं च । आकाशस्यानन्ता इति । णत्थि पदेस त्ति कालस्स न सन्ति प्रदेशा इति कालस्य । कस्मात् । द्रव्यरूपेणैकप्रदेशत्वात्, परस्परबन्धाभावात्पर्यायरूपेणापीति ।।१३५।। अथ तमेवार्थं द्रढयति —
pradeshavān chhe; sakaḷalokavyāpī asaṅkhya pradeshonā prastārarūp hovāthī adharma pradeshavān chhe; ane sarvavyāpī anant pradeshonā prastārarūp hovāthī ākāsh pradeshavān chhe. kāḷāṇu to dravye pradeshamātra hovāthī ane paryāye paraspar samparka nahi hovāthī apradeshī ja chhe.
have pradeshī ane apradeshī dravyo kyān rahelān chhe te jaṇāve chheḥ —
anvayārthaḥ — [नभः] ākāsh [लोकालोकयोः] lokālokamān chhe, [लोकः] lok [धर्माधर्माभ्याम् आततः] dharma ne adharmathī vyāpta chhe, [शेषौ प्रतीत्य] bākīnān be dravyono āshray karīne [कालः] kāḷ chhe, [पुनः] ane [शेषौ] te bākīnān be dravyo [जीवाः पुद्गलाः] jīvo ne pudgalo chhe.
268pravachanasār[ bhagavānashrīkundakund-