जीवा पोग्गलकाया धम्माधम्मा पुणो य आगासं । सपदेसेहिं असंखा णत्थि पदेस त्ति कालस्स ।।१३५।।
प्रदेशवन्ति हि जीवपुद्गलधर्माधर्माकाशानि अनेकप्रदेशवत्त्वात् । अप्रदेशः कालाणुः प्रदेशमात्रत्वात् । अस्ति च संवर्तविस्तारयोरपि लोकाकाशतुल्यासंख्येयप्रदेशापरित्यागाज्जीवस्य, द्रव्येण प्रदेशमात्रत्वादप्रदेशत्वेऽपि द्विप्रदेशादिसंख्येयासंख्येयानन्तप्रदेशपर्यायेणानवधारित- प्रदेशत्वात्पुद्गलस्य, सकललोकव्याप्यसंख्येयप्रदेशप्रस्ताररूपत्वात् धर्मस्य, सकललोकव्याप्य- जीवा पोग्गलकाया धम्माधम्मा पुणो य आगासं जीवाः पुद्गलकायाः धर्माधर्मौ पुनश्चाकाशम् । एते पञ्चास्तिकायाः किंविशिष्टाः । सपदेसेहिं असंखा स्वप्रदेशैरसंख्येयाः । अत्रासंख्येयप्रदेशशब्देन प्रदेशबहुत्वं ग्राह्यम् । तच्च यथासंभवं योजनीयम् । जीवस्य तावत्संसारावस्थायां विस्तारोपसंहारयोरपि प्रदीप- वत्प्रदेशानां हानिवृद्धयोरभावाद्वयवहारेण देहमात्रेऽपि निश्चयेन लोकाकाशप्रमितासंख्येयप्रदेशत्वम् ।
anvayārthaḥ — [जीवाः] jīvo, [पुद्गलकायाः] pudgalakāyo, [धर्माधर्मौ] dharma, adharma [पुनः च] ane vaḷī [आकाशं] ākāsh [स्वप्रदेशैः] svapradeshonī apekṣhāe [असंख्याताः] asaṅkhyāt arthāt anek chhe; [कालस्य] kāḷane [प्रदेशाः इति] pradesho [न सन्ति] nathī.
ṭīkāḥ — jīv, pudgal, dharma, adharma ane ākāsh anek pradeshovāḷān hovāthī pradeshavant chhe. kāḷāṇu pradeshamātra (arthāt ekapradeshī) hovāthī apradeshī chhe.
(upar kahelī vāt spaṣhṭa karavāmān āve chheḥ – ) saṅkochavistār thato hovā chhatān jīv lokākāsh tulya asaṅkhya pradeshone nahi chhoḍato hovāthī jīv pradeshavān chhe; pudgal, joke dravye pradeshamātra (-ekapradeshī) hovāthī apradeshī chhe topaṇ, be pradeshothī māṇḍīne saṅkhyāt, asaṅkhyāt ane anant pradeshovāḷā paryāyanī apekṣhāe anishchit pradeshovāḷun hovāthī pradeshavān chhe; sakaḷalokavyāpī asaṅkhya pradeshonā *prastārarūp hovāthī dharma
*prastār = phelāv; vistār.