जीवो पाणणिबद्धो बद्धो मोहादिएहिं कम्मेहिं । उवभुंजं कम्मफलं बज्झदि अण्णेहिं कम्मेहिं ।।१४८।।
यतो मोहादिभिः पौद्गलिककर्मभिर्बद्धत्वाज्जीवः प्राणनिबद्धो भवति, यतश्च
प्राणनिबद्धत्वात्पौद्गलिककर्मफलमुपभुञ्जानः पुनरप्यन्यैः पौद्गलिककर्मभिर्बध्यते, ततः
वीर्याद्यनन्तगुणस्वभावात्परमात्मतत्त्वाद्भिन्ना भावयितव्या इति भावः ।।१४७।। अथ प्राणानां यत्पूर्व-
सूत्रोदितं पौद्गलिकत्वं तदेव दर्शयति — जीवो पाणणिबद्धो जीवः कर्ता चतुर्भिः प्राणैर्निबद्धः संबद्धो
भवति । कथंभूतः सन् । बद्धो शुद्धात्मोपलम्भलक्षणमोक्षाद्विलक्षणैर्बद्धः । कैर्बद्धः । मोहादिएहिं कम्मेहिं
मोहनीयादिकर्मभिर्बद्धस्ततो ज्ञायते मोहादिकर्मभिर्बद्धः सन् प्राणनिबद्धो भवति, न च कर्मबन्धरहित इति । तत एव ज्ञायते प्राणाः पुद्गलकर्मोदयजनिता इति । तथाविधः सन् किं करोति । उवभुंजदि कम्मफलं परमसमाधिसमुत्पन्ननित्यानन्दैकलक्षणसुखामृतभोजनमलभमानः सन् कटुकविषसमानमपि
कर्मफलमुपभुङ्क्ते । बज्झदि अण्णेहिं कम्मेहिं तत्कर्मफलमुपभुञ्जानः सन्नयं जीवः कर्मरहितात्मनो
विसदृशैरन्यकर्मभिर्नवतरकर्मभिर्बध्यते । यतः कारणात्कर्मफलं भुञ्जानो नवतर कर्माणि बध्नाति,
kahevāmān āve chhe. ām chhatān te dravyaprāṇo ātmānun svarūp bilakul nathī kāraṇ ke teo pudgaladravyathī banelā chhe. 147.
have prāṇonun paudgalikapaṇun siddha kare chheḥ —
anvayārthaḥ — [मोहादिकैः कर्मभिः] mohādik karmo vaḍe [बद्धः] bandhāyo hovāne līdhe [जीवः] jīv [प्राणनिबद्धः] prāṇothī sanyukta thayo thako [कर्मफलम् उपभुंजानः] karmaphaḷane bhogavatān [अन्यैः कर्मभिः] anya karmo vaḍe [बध्यते] bandhāy chhe.
ṭīkāḥ — (1) mohādik paudgalik karmo vaḍe bandhāyo hovāne līdhe jīv prāṇothī sanyukta thāy chhe ane (2) prāṇothī sanyukta thavāne līdhe paudgalik karmaphaḷane (mohī -rāgī- dveṣhī jīv moh -rāg -dveṣhapūrvak) bhogavato thako pharīne paṇ anya paudgalik karmo vaḍe bandhāy
292pravachanasār[ bhagavānashrīkundakund-