विसयकसाओगाढो दुस्सुदिदुच्चित्तदुट्ठगोट्ठिजुदो । उग्गो उम्मग्गपरो उवओगो जस्स सो असुहो ।।१५८।।
विशिष्टोदयदशाविश्रान्तदर्शनचारित्रमोहनीयपुद्गलानुवृत्तिपरत्वेन परिगृहीताशोभनोप- रागत्वात्परमभट्टारकमहादेवाधिदेवपरमेश्वरार्हत्सिद्धसाधुभ्योऽन्यत्रोन्मार्गश्रद्धाने विषयकषाय- दुःश्रवणदुराशयदुष्टसेवनोग्रताचरणे च प्रवृत्तोऽशुभोपयोगः ।।१५८।। लक्षणजीवस्येत्यभिप्रायः ।।१५७।। अथाशुभोपयोगस्वरूपं निरूपयति — विसयकसाओगाढो विषय- कषायावगाढः । दुस्सुदिदुच्चित्तदुट्ठगोट्ठिजुदो दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुतः । उग्गो उग्रः । उम्मग्गपरो उन्मार्गपरः । उवओगो एवं विशेषणचतुष्टययुक्त उपयोगः परिणामः जस्स यस्य जीवस्य भवति सो असुहो स उपयोगस्त्वशुभो भण्यते, अभेदेन पुरुषो वा । तथाहि — विषयकषायरहितशुद्धचैतन्यपरिणतेः प्रतिपक्ष- भूतो विषयकषायावगाढो विषयकषायपरिणतः । शुद्धात्मतत्त्वप्रतिपादिका श्रुतिः सुश्रुतिस्तद्विलक्षणा दुःश्रुतिः मिथ्याशास्त्रश्रुतिर्वा; निश्चिन्तात्मध्यानपरिणतं सुचित्तं, तद्विनाशकं दुश्चित्तं, स्वपरनिमित्तेष्ट- कामभोगचिन्तापरिणतं रागाद्यपध्यानं वा; परमचैतन्यपरिणतेर्विनाशिका दुष्टगोष्ठी, तत्प्रतिपक्षभूत- कुशीलपुरुषगोष्ठी वा । इत्थंभूतदुःश्रुतिदुश्चित्तदुष्टगोष्ठीभिर्युतो दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुक्तः । परमोपशम-
anvayārthaḥ — [यस्य उपयोगः] jeno upayog [विषयकषायावगाढः] viṣhay -kaṣhāyamān avagāḍh (magna) chhe, [दुःश्रुतिदुश्चित्तदुष्टगोष्ठियुतः] kushruti, kuvichār ane kusaṅgatimān joḍāyelo chhe, [उग्रः] ugra chhe tathā [उन्मार्गपरः] unmārgamān lāgelo chhe, [सः अशुभः] tene te ashubh upayog chhe.
ṭīkāḥ — vishiṣhṭa udayadashāmān rahelān darshanamohanīy ane chāritramohanīyarūp pudgalo anusār pariṇatimān lāgelo hovāne līdhe ashubh uparāg grahyo hovāthī, je (upayog) param bhaṭṭārak, mahā devādhidev, parameshvar evā arhant, siddha ane sādhu sivāy anyanī — unmārganī — shraddhā karavāmān tathā viṣhay, kaṣhāy, kushravaṇ, kuvichār, kusaṅg ane ugratā ācharavāmān pravarte chhe, te ashubh upayog chhe. 158.
306pravachanasār[ bhagavānashrīkundakund-