यथाहि जात्यजाम्बूनदस्याङ्गदपर्यायेणोत्पत्तिद्रर्ष्टा, पूर्वव्यवस्थिताङ्गुलीयकादिपर्यायेण च शुद्धव्यञ्जनपर्यायापेक्षया सिद्धपर्यायेणोत्पादः, संसारपर्यायेण विनाशः, केवलज्ञानादिगुणाधारद्रव्यत्वेन ध्रौव्यमिति । ततः स्थितं द्रव्यार्थिकनयेन नित्यत्वेऽपि पर्यायार्थिकनयेनोत्पादव्ययध्रौव्यत्रयं संभवतीति ।।१७।। अथोत्पादादित्रयं यथा सुवर्णादिमूर्तपदार्थेषु दृश्यते तथैवामूर्तेऽपि सिद्धस्वरूपे विज्ञेयं पदार्थत्वादिति निरूपयति — उप्पादो य विणासो विज्जदि सव्वस्स अट्ठजादस्स उत्पादश्च विनाशश्च विद्यते तावत्सर्वस्यार्थजातस्य पदार्थसमूहस्य । केन कृत्वा । पज्जाएण दु केणवि पर्यायेण तु केनापि विवक्षितेनार्थव्यञ्जनरूपेण स्वभावविभावरूपेण वा । स चार्थः किंविशिष्टः । अट्ठो खलु होदि सब्भूदो अर्थः खलु स्फु टं सत्ताभूतः सत्ताया अभिन्नो भवतीति । तथाहि — सुवर्णगोरसमृत्तिकापुरुषादिमूर्त- पदार्थेषु यथोत्पादादित्रयं लोके प्रसिद्धं तथैवामूर्तेऽपि मुक्तजीवे । यद्यपि शुद्धात्मरुचिपरिच्छित्ति-
have utpād ādi tray (utpād, vyay ane dhrauvya) sarva dravyone sādhāraṇ hovāthī shuddha ātmāne (kevaḷībhagavānane ane siddhabhagavānane) paṇ 1avashyambhāvī chhe em vyakta kare chheḥ —
anvayārthaḥ — [उत्पादः] koī paryāyathī utpād [विनाशः च] ane koī paryāyathī vināsh [सर्वस्य] sarva [अर्थजातस्य] padārthamātrane [विद्यते] hoy chhe; [केन अपि पर्यायेण तु] vaḷī koī paryāyathī [अर्थः] padārtha [सद्भूतः खलु भवति] kharekhar dhruv chhe.
ṭīkāḥ — jem uttam suvarṇane bājubandharūp paryāyathī utpatti jovāmān āve chhe, pūrva avasthārūpe vartatā vīṇṭī vagere paryāyathī vināsh jovāmān āve chhe ane pīḷāsh vagere
30pravachanasār[ bhagavānashrīkundakund-
1. avashyambhāvī = jarūr honār; aparihārya.