एवमस्य तत्त्वाप्रतिपत्तिनिमीलितस्य, मोहेन वा रागेण वा द्वेषेण वा परिणतस्य, तृणपटलावच्छन्नगर्तसंगतस्य करेणुकुट्टनीगात्रासक्तस्य प्रतिद्विरददर्शनोद्धतप्रविधावितस्य च सिन्धुरस्येव, भवति नाम नानाविधो बन्धः । ततोऽमी अनिष्टकार्यकारिणो मुमुक्षुणा मोहरागद्वेषाः सम्यग्निर्मूलकाषं कषित्वा क्षपणीयाः ।।८४।। मोहेण व रागेण व दोसेण व परिणदस्स जीवस्स मोहरागद्वेषपरिणतस्य मोहादिरहितपरमात्मस्वरूप- परिणतिच्युतस्य बहिर्मुखजीवस्य जायदि विविहो बंधो शुद्धोपयोगलक्षणो भावमोक्षस्तद्बलेन जीव- प्रदेशकर्मप्रदेशानामत्यन्तविश्लेषो द्रव्यमोक्षः, इत्थंभूतद्रव्यभावमोक्षाद्विलक्षणः सर्वप्रकारोपादेयभूतस्वा- भाविकसुखविपरीतस्य नारकादिदुःखस्य कारणभूतो विविधबन्धो जायते । तम्हा ते संखवइदव्वा यतो
अब, तीनों प्रकारके मोहको अनिष्ट कार्यका कारण कहकर उसका (-तीन प्रकारके मोहका) क्षय करनेको सूत्र द्वारा कहते हैं : —
अन्वयार्थ : — [मोहेन वा ] मोहरूप [रागेण वा ] रागरूप [द्वेषेण वा ] अथवा द्वेषरूप [परिणतस्य जीवस्य] परिणमित जीवके [विविधः बंधः ] विविध बंध [जायते ] होता है; [तस्मात् ] इसलिये [ते ] वे (मोह -राग -द्वेष) [संक्षपयितव्याः ] सम्पूर्णतया क्षय करने योग्य हैं ।।८४।।
टीका : — इसप्रकार तत्त्व -अप्रतिपत्ति (-वस्तुस्वरूपके अज्ञान) से बंद हुए, मोह- रूप -रागरूप या द्वेषरूप परिणमित होते हुए इस जीवको — घासके ढेरसे ढँके हुए खड्डेका संग करनेवाले हाथीकी भाँति, हथिनीरूपी कुट्टनीके शरीरमें आसक्त हाथीकी भाँति और विरोधी हाथीको देखकर, उत्तेजित होकर (उसकी ओर) दौड़ते हुए हाथीकी भाँति — विविध प्रकारका बंध होता है; इसलिये मुमुक्षु जीवको अनिष्ट कार्य करनेवाले इस मोह, राग और द्वेषका यथावत्
रे ! मोहरूप वा रागरूप वा द्वेषपरिणत जीवने विधविध थाये बंध, तेथी सर्व ते क्षययोग्य छे . ८४.