Pravachansar (Hindi). Gatha: 84.

< Previous Page   Next Page >


Page 144 of 513
PDF/HTML Page 177 of 546

 

१४प्रवचनसार[ भगवानश्रीकुंदकुंद-
अथानिष्टकार्यकारणत्वमभिधाय त्रिभूमिकस्यापि मोहस्य क्षयमासूत्रयति
मोहेण व रागेण व दोसेण व परिणदस्स जीवस्स
जायदि विविहो बंधो तम्हा ते संखवइदव्वा ।।८४।।
मोहेन वा रागेण वा द्वेषेण वा परिणतस्य जीवस्य
जायते विविधो बन्धस्तस्मात्ते संक्षपयितव्याः ।।८४।।

एवमस्य तत्त्वाप्रतिपत्तिनिमीलितस्य, मोहेन वा रागेण वा द्वेषेण वा परिणतस्य, तृणपटलावच्छन्नगर्तसंगतस्य करेणुकुट्टनीगात्रासक्तस्य प्रतिद्विरददर्शनोद्धतप्रविधावितस्य च सिन्धुरस्येव, भवति नाम नानाविधो बन्धः ततोऽमी अनिष्टकार्यकारिणो मुमुक्षुणा मोहरागद्वेषाः सम्यग्निर्मूलकाषं कषित्वा क्षपणीयाः ।।८४।। मोहेण व रागेण व दोसेण व परिणदस्स जीवस्स मोहरागद्वेषपरिणतस्य मोहादिरहितपरमात्मस्वरूप- परिणतिच्युतस्य बहिर्मुखजीवस्य जायदि विविहो बंधो शुद्धोपयोगलक्षणो भावमोक्षस्तद्बलेन जीव- प्रदेशकर्मप्रदेशानामत्यन्तविश्लेषो द्रव्यमोक्षः, इत्थंभूतद्रव्यभावमोक्षाद्विलक्षणः सर्वप्रकारोपादेयभूतस्वा- भाविकसुखविपरीतस्य नारकादिदुःखस्य कारणभूतो विविधबन्धो जायते तम्हा ते संखवइदव्वा यतो

अब, तीनों प्रकारके मोहको अनिष्ट कार्यका कारण कहकर उसका (-तीन प्रकारके मोहका) क्षय करनेको सूत्र द्वारा कहते हैं :

अन्वयार्थ :[मोहेन वा ] मोहरूप [रागेण वा ] रागरूप [द्वेषेण वा ] अथवा द्वेषरूप [परिणतस्य जीवस्य] परिणमित जीवके [विविधः बंधः ] विविध बंध [जायते ] होता है; [तस्मात् ] इसलिये [ते ] वे (मोह -राग -द्वेष) [संक्षपयितव्याः ] सम्पूर्णतया क्षय करने योग्य हैं ।।८४।।

टीका :इसप्रकार तत्त्व -अप्रतिपत्ति (-वस्तुस्वरूपके अज्ञान) से बंद हुए, मोह- रूप -रागरूप या द्वेषरूप परिणमित होते हुए इस जीवकोघासके ढेरसे ढँके हुए खड्डेका संग करनेवाले हाथीकी भाँति, हथिनीरूपी कुट्टनीके शरीरमें आसक्त हाथीकी भाँति और विरोधी हाथीको देखकर, उत्तेजित होकर (उसकी ओर) दौड़ते हुए हाथीकी भाँतिविविध प्रकारका बंध होता है; इसलिये मुमुक्षु जीवको अनिष्ट कार्य करनेवाले इस मोह, राग और द्वेषका यथावत्

रे ! मोहरूप वा रागरूप वा द्वेषपरिणत जीवने विधविध थाये बंध, तेथी सर्व ते क्षययोग्य छे . ८४.