Pravachansar (Hindi). Gatha: 168.

< Previous Page   Next Page >


Page 320 of 513
PDF/HTML Page 353 of 546

 

३२०प्रवचनसार[ भगवानश्रीकुंदकुंद-
स्पर्शादिचतुष्कस्याविर्भावतिरोभावस्वशक्तिवशमासाद्य पृथिव्यप्तेजोवायवः स्वपरिणामैरेव जायन्ते
अतोऽवधार्यते द्वयणुकाद्यनन्तानन्तपुद्गलानां न पिण्डकर्ता पुरुषोऽस्ति ।।१६७।।
अथात्मनः पुद्गलपिण्डानेतृत्वाभावमवधारयति
ओगाढगाढणिचिदो पोग्गलकायेहिं सव्वदो लोगो
सुहुमेहि बादरेहि य अप्पाओग्गेहिं जोग्गेहिं ।।१६८।।
अवगाढगाढनिचितः पुद्गलकायैः सर्वतो लोकः
सूक्ष्मैर्बादरैश्चाप्रायोग्यैर्योग्यैः ।।१६८।।
समुत्पद्यन्ते, तथापि स्वकीयाभ्यन्तरसुखदुःखादिरूपपरिणतेरेवाशुद्धोपादानकारणं भवन्ति, न च
पृथिव्यादिकायाकारपरिणतेः कस्मादिति चेत् तत्र स्कन्धानामेवोपादानकारणत्वादिति ततो
ज्ञायते पुद्गलपिण्डानां जीवः कर्ता न भवतीति ।।१६७।। अथात्मा बन्धकाले बन्धयोग्य-
पुद्गलान् बहिर्भागान्नैवानयतीत्यावेदयतिओगाढगाढणिचिदो अवगाह्यावगाह्य नैरन्तर्येण
निचितो भृतः स कः लोगो लोकः कथंभूतः सव्वदो सर्वतः सर्वप्रदेशेषु कैः कर्तृभूतैः
पोग्गलकायेहिं पुद्गलकायैः किंविशिष्टैः सुहुमेहि बादरेहि य इन्द्रियग्रहणायोग्यैः सूक्ष्मैस्तद्ग्रहण-
योेग्यतानुसार स्पर्शादिचतुष्कके आविर्भाव और तिरोभावकी स्वशक्तिके वश होकर पृथ्वी,
जल, अग्नि, और वायुरूप अपने परिणामोंसे ही होते हैं इससे निश्चित होता है कि द्वि
अणुकादि अनन्तान्त पुद्गलोंका पिण्डकर्ता आत्मा नहीं है ।।१६७।।

अब ऐसा निश्चित करते हैं कि (जिस प्रकार आत्मा पुद्गलपिण्डका करनेवाला नहीं उसी प्रकार) आत्मा पुद्गलपिण्डका लानेवाला (भी) नहीं है :

अन्वयार्थ :[लोकः ] लोक [सर्वतः ] सर्वतः [सूक्ष्मेः बादरैः ] सूक्ष्म तथा बादर [च ] और [अप्रायोग्यैः योग्यैः ] कर्मत्वके अयोग्य तथा कर्मत्वके योग्य [पुद्गलकायैः ] पुद्गलस्कंधोंके द्वारा [अवगाढगाढनिचितः ] (विशिष्ट प्रकारसे) अवगाहित होकर गाढ़ (घनिष्ठ) भरा हुआ है ।।१६८।। १. स्पर्शादिचतुष्क = स्पर्श, रस, गंध और वर्ण (स्पर्शादिकी प्रगटता और अप्रगटता वह पुद्गलकी

शक्ति है )

अवगाढ गाढ भरेल छे सर्वत्र पुद्गलकायथी आ लोक बादर - सूक्ष्मथी, कर्मत्वयोग्य - अयोग्यथी. १६८.