यः किलोपधिः सर्वथा बन्धासाधकत्वादप्रतिक्रुष्टः, संयमादन्यत्रानुचितत्वादसंयतजना- प्रार्थनीयो, रागादिपरिणाममन्तरेण धार्यमाणत्वान्मूर्च्छादिजननरहितश्च भवति, स खल्वप्रतिषिद्धः । अतो यथोदितस्वरूप एवोपधिरुपादेयो, न पुनरल्पोऽपि यथोदितविपर्यस्तस्वरूपः ।।२२३।।
परमात्मद्रव्यविलक्षणबहिर्द्रव्यममत्वरूपमूर्च्छारक्षणार्जनसंस्कारादिदोषजननरहितम्, गेण्हदु समणो जदि वि अप्पं गृह्णातु श्रमणो यमप्यल्पं पूर्वोक्तमुपकरणोपधिं यद्यप्यल्पं तथापि पूर्वोक्तोचितलक्षणमेव ग्राह्यं, न च तद्विपरीतमधिकं वेत्यभिप्रायः ।।२२३।। अथ सर्वसङ्गपरित्याग एव श्रेष्ठः, शेषमशक्यानुष्ठानमिति प्ररूपयति — किं किंचण त्ति तक्कं किं किंचनमिति तर्कः, किं किंचनं परिग्रह इति तर्को विचारः क्रियते तावत् । कस्य । अपुणब्भवकामिणो अपुनर्भवकामिनः अनन्तज्ञानादिचतुष्टयात्मकमोक्षाभिलाषिणः । अध अहो, देहो वि देहोऽपि संग त्ति सङ्गः परिग्रह इति हेतोः जिणवरिंदा जिनवरेन्द्राः कर्तारः
अन्वयार्थ : — [यद्यपि अल्पम् ] भले ही अल्प हो तथापि, [अप्रतिक्रुष्टम् ] जो अनिंदित हो, [असंयतजनैः अप्रार्थनीयं ] असंयतजनोंमें अप्रार्थनीय हो और [मूर्च्छादिजननरहितं ] जो मूर्च्छादिकी जननरहित हो — [उपधिं ] ऐसी ही उपधिको [श्रमणः ] श्रमण [गृह्णातु ] ग्रहण करो ।।२२३।।
टीका : — जो उपधि सर्वथा बंधका असाधक होनेसे अनिंदित है, संयतके अतिरिक्त अन्यत्र अनुचित होनेसे असंयतजनोंके द्वारा अप्रार्थनीय (अनिच्छनीय) है और रागादिपरिणामके बिना धारणकी जानेसे मूर्च्छादिके उत्पादनसे रहित है, वह वास्तवमें अनिषिद्ध है । इससे यथोक्त स्वरूपवाली उपधि ही उपादेय है, किन्तु किंचित्मात्र भी यथोक्त स्वरूपसे विपरीत स्वरूपवाली उपधि उपादेय नहीं है ।।२२३।।
मोक्षेच्छुने देहेय निष्प्रतिकर्म उपदेशे जिनो ? २२४.