Pravachansar (Hindi). Gatha: 243.

< Previous Page   Next Page >


Page 452 of 513
PDF/HTML Page 485 of 546

 

४५२प्रवचनसार[ भगवानश्रीकुंदकुंद-
अथानैकाग््रयस्य मोक्षमार्गत्वं विघटयति
मुज्झदि वा रज्जदि वा दुस्सदि वा दव्वमण्णमासेज्ज
जदि समणो अण्णाणी बज्झदि कम्मेहिं विविहेहिं ।।२४३।।
मुह्यति वा रज्यति वा द्वेष्टि वा द्रव्यमन्यदासाद्य
यदि श्रमणोऽज्ञानी बध्यते कर्मभिर्विविधैः ।।२४३।।

यो हि न खलु ज्ञानात्मानमात्मानमेकमग्रं भावयति, सोऽवश्यं ज्ञेयभूतं द्रव्यमन्यदासीदति तदासाद्य च ज्ञानात्मात्मज्ञानाद्भ्रष्टः स्वयमज्ञानीभूतो मुह्यति वा, रज्यति वा, द्वेष्टि वा; तथाभूतश्च बध्यत एव, न तु विमुच्यते अत अनैकाग््रयस्य न मोक्षमार्गत्वं सिद्धयेत् ।।२४३।। वा दुस्सदि वा दव्वमण्णमासेज्ज जदि मुह्यति वा, रज्यति वा, द्वेष्टि वा, यदि चेत् किं कृत्वा द्रव्यमन्यदासाद्य प्राप्य स कः समणो श्रमणस्तपोधनः तदा काले अण्णाणी अज्ञानी भवति अज्ञानी सन् बज्झदि कम्मेहिं विविहेहिं बध्यते कर्मभिर्विविधैरिति तथाहियो निर्विकारस्वसंवेदनज्ञानेनैकाग्रो भूत्वा स्वात्मानं न जानाति तस्य चित्तं बहिर्विषयेषु गच्छति ततश्चिदानन्दैकनिजस्वभावाच्च्युतो भवति ततश्च रागद्वेषमोहैः परिणमति तत्परिणमन् बहुविधकर्मणा बध्यत इति ततः कारणान्मोक्षार्थिभि- रेकाग्रत्वेन स्वस्वरूपं भावनीयमित्यर्थः ।।२४३।। अथ निजशुद्धात्मनि योऽसावेकाग्रस्तस्यैव मोक्षो

अब ऐसा दरशाते हैं किअनेकाग्रताके मोक्षमार्गपना घटित नहीं होता (अर्थात् अनेकाग्रता मोक्षमार्ग नहीं है ) :

अन्वयार्थ :[यदि ] यदि [श्रमणः ] श्रमण, [अन्यत् द्रव्यम् आसाद्य ] अन्य द्रव्यका आश्रय करके [अज्ञानी ] अज्ञानी होता हुआ, [मुह्यति वा ] मोह करता है, [रज्यति वा ] राग करता है, [द्वेष्टि वा ] अथवा द्वेष करता है, तो वह [विविधैः कर्मभिः ] विविध कर्मोंसे [बध्यते ] बँधता है ।।२४३।।

टीका :जो वास्तवमें ज्ञानात्मक आत्मारूप एक अग्र (-विषय) को नहीं भाता, वह अवश्य ज्ञेयभूत अन्य द्रव्यका आश्रय करता है, और उसका आश्रय करके, ज्ञानात्मक आत्माके ज्ञानसे भ्रष्ट वह स्वयं अज्ञानी होता हुआ मोह करता है, राग करता है, अथवा द्वेष करता है; और ऐसा (-मोही रागी अथवा द्वेषी) होता हुआ बंधको ही प्राप्त होता है; परन्तु मुक्त नहीं होता

इससे अनेकाग्रताको मोक्षमार्गपना सिद्ध नहीं होता ।।२४३।।
परद्रव्यने आश्रय श्रमण अज्ञानी पामे मोहने
वा रागने वा द्वेषने, तो विविध बांधे कर्मने. २४३
.