आत्मा हि ‘समगुणपर्यायं द्रव्यम्’ इति वचनात् ज्ञानेन सह हीनाधिकत्वरहितत्वेन परिणतत्वात्तत्परिमाणः, ज्ञानं तु ज्ञेयनिष्ठत्वाद्दाह्यनिष्ठदहनवत्तत्परिमाणं; ज्ञेयं तु लोकालोकविभागविभक्तानन्तपर्यायमालिकालीढस्वरूपसूचिता विच्छेदोत्पादध्रौव्या षड्द्रव्यी व्यवहारेण सर्वगतमित्युपदिशति — आदा णाणपमाणं ज्ञानेन सह हीनाधिकत्वाभावादात्मा ज्ञानप्रमाणो भवति । तथाहि — ‘समगुणपर्यायं द्रव्यं भवति’ इति वचनाद्वर्तमानमनुष्यभवे वर्तमानमनुष्य- पर्यायप्रमाणः, तथैव मनुष्यपर्यायप्रदेशवर्तिज्ञानगुणप्रमाणश्च प्रत्यक्षेण दृश्यते यथायमात्मा, तथा निश्चयतः सर्वदैवाव्याबाधाक्षयसुखाद्यनन्तगुणाधारभूतो योऽसौ केवलज्ञानगुणस्तत्प्रमाणोऽयमात्मा । णाणं णेयप्पमाणमुद्दिट्ठं दाह्यनिष्ठदहनवत् ज्ञानं ज्ञेयप्रमाणमुद्दिष्टं कथितम् । णेयं लोयालोयं ज्ञेयं लोका-
अन्वयार्थ : — [आत्मा ] आत्मा [ज्ञानप्रमाणं ] ज्ञान प्रमाण है; [ज्ञानं ] ज्ञान [ज्ञेयप्रमाणं ] ज्ञेय प्रमाण [उद्दिष्टं ] कहा गया है । [ज्ञेयं लोकालोकं ] ज्ञेय लोकालोक है [तस्मात् ] इसलिये [ज्ञानं तु ] ज्ञान [सर्वगतं ] सर्वगत – सर्व व्यापक है ।।२३।।
टीका : — ‘समगुणपर्यायं द्रव्यं (गुण -पर्यायें अर्थात् युगपद् सर्वगुण और पर्यायें ही द्रव्य है)’ इस वचनके अनुसार आत्मा ज्ञानसे हीनाधिकतारहितरूपसे परिणमित होनेके कारण ज्ञानप्रमाण है, और ज्ञान १ज्ञेयनिष्ठ होनेसे, दाह्यनिष्ठ २ दहनकी भाँति, ज्ञेय प्रमाण है । ज्ञेय तो लोक और अलोकके विभागसे ३विभक्त, ४अनन्त पर्यायमालासे आलिंगित स्वरूपसे सूचित ( – प्रगट, ज्ञान), नाशवान दिखाई देता हुआ भी ध्रुव ऐसा षट्द्रव्य -समूह, अर्थात् सब कुछ है । १. ज्ञेयनिष्ठ = ज्ञेयोंका अवलम्बन करनेवाला; ज्ञेयोमें तत्पर । २. दहन = जलाना; अग्नि । ३. विभक्त = विभागवाला । (षट्द्रव्योंके समूहमें लोक -अलोकरूप दो विभाग हैं) । ४. अनन्त पर्यायें द्रव्यको आलिंगित करती है (द्रव्यमें होती हैं) ऐसे स्वरूपवाला द्रव्य ज्ञात होता है ।
जीवद्रव्य ज्ञानप्रमाण भाख्युं, ज्ञान ज्ञेयप्रमाण छे; ने ज्ञेय लोकालोक, तेथी सर्वगत ए ज्ञान छे.२३.