Pravachansar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 161 of 513
PDF/HTML Page 194 of 546

 

background image
(mandākrāntā)
niścityātmanyadhikr̥tamiti jñānatattvaṁ yathāvat
tatsiddhayarthaṁ praśamaviṣayaṁ jñeyatattvaṁ bubhutsuḥ .
sarvānarthān kalayati guṇadravyaparyāyayuktyā
prādurbhūtirna bhavati yathā jātu mohāṁku rasya
..6..
iti pravacanasāravr̥ttau tattvadīpikāyāṁ śrīmadamr̥tacandrasūriviracitāyāṁ jñānatattvaprajñāpano nām prathamaḥ
śrutaskandhaḥ samāptaḥ ..
teṇ ṇarā va tiricchā ten pūrvoktapuṇyenātra vartamānabhave narā vā tiryañco vā deviṁ vā māṇusiṁ
gadiṁ pappā bhavāntare daivīṁ vā mānuṣīṁ vā gatiṁ prāpya vihavissariyehiṁ sayā saṁpuṇṇamaṇorahā hoṁti
rājādhirājarūpalāvaṇyasaubhāgyaputrakalatrādiparipūrṇavibhūtirvibhavo bhaṇyate, ājñāphalamaiśvaryaṁ bhaṇyate,
tābhyāṁ vibhavaiśvaryābhyāṁ saṁpūrṇamanorathā bhavantīti
. tadev puṇyaṁ bhogādinidānarahitatven yadi
samyaktvapūrvakaṁ bhavati tarhi ten paraṁparayā mokṣaṁ ca labhante iti bhāvārthaḥ ..9..
iti śrījayasenācāryakr̥tāyāṁ tātparyavr̥ttau pūrvoktaprakāreṇ ‘es surāsuramaṇusiṁdavaṁdidaṁ’ itīmāṁ
gāthāmādiṁ kr̥tvā dvāsaptatigāthābhiḥ śuddhopayogādhikāraḥ, tadanantaraṁ ‘devadajadigurupūjāsu’ ityādi
pañcaviṁśatigāthābhirjñānakaṇḍikācatuṣṭayābhidhāno dvitīyo‘dhikāraḥ, tataśca ‘sattāsaṁbaddhede’ ityādi

samyakatvakathanarūpeṇ prathamā gāthā, ratnatrayādhārapuruṣasya dharmaḥ saṁbhavatīti ‘jo ṇihadamodiṭṭhī’ ityādi

dvitīyā ceti svatantragāthādvayam, tasya niścayadharmasaṁjñatapodhanasya yo‘sau bhaktiṁ karoti tatphalakathanen

‘jo taṁ diṭṭhā’ ityādi gāthādvayam
. ityadhikāradvayen pr̥thagbhūtagāthācatuṣṭayasahitenaikottaraśatagāthābhiḥ
jñānatattvapratipādaknāmā prathamo mahādhikāraḥ samāptaḥ ..1..
[ab ślok dvārā jñānatattva -prajñāpan nāmak pratham adhikārakī aur jñeyatattva -prajñāpan
nāmak dūsare adhikārakī saṁdhi batāyī jātī hai . ]
artha :ātmārūpī adhikaraṇameṁ rahanevāle arthāt ātmāke āśrit rahanevāle
jñānatattvakā isaprakār yathārthatayā niścay karake, usakī siddhike liye (kevalajñān pragaṭ
karaneke liye) praśamake lakṣase (upaśam prāpta karaneke hetuse) jñeyatattvako jānanekā icchuk
(jīv) sarva padārthoṁko dravya -guṇ -paryāy sahit jānatā hai, jisase kabhī mohāṁkurakī kiṁcit
mātra bhī utpatti na ho
.
is prakār (śrīmadbhagavatkundakundācāryadevapraṇīt) śrīpravacanasār śāstrakī
śrīmadamr̥tacaṁdrācāryadevaviracit tattvadīpikā nāmak ṭīkāmeṁ jñānatattvaprajñāpan nāmak pratham
śrutaskandha samāpta huā .
kahānajainaśāstramālā ]
jñānatattva -prajñāpan
161
pra. 21