–
2 –
jñeyatattva -prajñāpan
ath jñeyatattvaprajñāpanam . tatra padārthasya samyagdravyaguṇaparyāyasvarūpamupavarṇayati —
attho khalu davvamao davvāṇi guṇappagāṇi bhaṇidāṇi .
tehiṁ puṇo pajjāyā pajjayamūḍhā hi parasamayā ..93..
arthaḥ khalu dravyamayo dravyāṇi guṇātmakāni bhaṇitāni .
taistu punaḥ paryāyāḥ paryayamūḍhā hi parasamayāḥ ..93..
ih kil yaḥ kaścanāpi paricchidyamānaḥ padārthaḥ sa sarva ev vistārāyatasāmānya-
itaḥ ūrddhvaṁ ‘sattāsaṁbaddhede’ ityādigāthāsūtreṇ pūrvaṁ saṁkṣepeṇ yadvayākhyātaṁ samyagdarśanaṁ
tasyedānīṁ viṣayabhūtapadārthavyākhyānadvāreṇ trayodaśādhikaśatapramitagāthāparyantaṁ vistaravyākhyānaṁ karoti .
athavā dvitīyapātanikā – pūrvaṁ yadvayākhyātaṁ jñānaṁ tasya jñeyabhūtapadārthān kathayati . tatra trayodaśādhik -
śatagāthāsu madhye prathamatastāvat ‘tamhā tassa ṇamāiṁ’ imāṁ gāthāmādiṁ kr̥tvā pāṭhakrameṇ pañcatriṁśad-
gāthāparyantaṁ sāmānyajñeyavyākhyānaṁ, tadanantaraṁ ‘davvaṁ jīvamajīvaṁ’ ityādyekonaviṁśatigāthāparyantaṁ
viśeṣajñeyavyākhyānaṁ, athānantaraṁ ‘sapadesehiṁ samaggo logo’ ityādigāthāṣṭakaparyantaṁ sāmānyabhedabhāvanā,
162
ab, jñeyatattvakā prajñāpan karate haiṁ arthāt jñeyatattva batalāte haiṁ . usameṁ (pratham)
padārthakā samyak ( — yathārtha) dravyaguṇaparyāyasvarūp varṇan karate haiṁ : —
anvayārtha : — [arthaḥ khalu ] padārtha [dravyamayaḥ ] dravyasvarūp hai; [dravyāṇi ] dravya
[guṇātmakāni ] guṇātmak [bhaṇitāni ] kahe gaye haiṁ; [taiḥ tu punaḥ ] aur dravya tathā guṇoṁse
[paryāyāḥ ] paryāyeṁ hotī haiṁ . [paryayamūḍhā hi ] paryāyamūrḥ jīv [parasamayāḥ ] parasamay (arthāt
mithyādr̥ṣṭi) haiṁ ..93..
ṭīkā : — is viśvameṁ jo koī jānanemeṁ ānevālā padārtha hai vah samasta hī
che artha dravyasvarūp, guṇ -ātmak kahyāṁ che dravyane,
vaḷī dravya -guṇathī paryayo; paryāyamūḍh parasamay che. 93.