samudāyātmanā dravyeṇābhinirvr̥ttatvād dravyamayaḥ . dravyāṇi tu punarekāśrayavistāraviśeṣātmakai-
rguṇairabhinirvr̥ttatvādguṇātmakāni . paryāyāstu punarāyataviśeṣātmakā uktalakṣaṇairdravyairapi guṇairapya-
bhinirvr̥ttatvād dravyātmakā api guṇātmakā api . tatrānekadravyātmakaikyapratipattinibandhano
dravyaparyāyaḥ . sa dvividhaḥ, samānajātīyo‘samānajātīyaśca . tatra samānajātīyo nām yathā
anekapudgalātmako dvayaṇukastryaṇuk ityādi; asamānajātīyo nām yathā jīvapudgalātmako devo
tataśca ‘atthittaṇicchidassa hi’ ityādyekapañcāśadgāthāparyantaṁ viśeṣabhedabhāvanā ceti dvitīyamahādhikāre
samudāyapātanikā . athedānīṁ sāmānyajñeyavyākhyānamadhye prathamā namaskāragāthā, dvitīyā dravyaguṇ-
paryāyavyākhyānagāthā, tr̥tīyā svasamayaparasamayanirūpaṇagāthā, caturthī dravyasya sattādilakṣaṇatray-
sūcanagāthā ceti pīṭhikābhidhāne prathamasthale svatantragāthācatuṣṭayam . tadanantaraṁ ‘sabbhāvo hi sahāvo’
ityādigāthācatuṣṭayaparyantaṁ sattālakṣaṇavyākhyānamukhyatvaṁ, tadanantaraṁ ‘ṇa bhavo bhaṁgavihīṇo’ ityādi-
gāthātrayaparyantamutpādavyayadhrauvyalakṣaṇakathanamukhyatā, tataśca ‘pāḍubbhavadi ya aṇṇo’ ityādigāthādvayen
kahānajainaśāstramālā ]
jñeyatattva -prajñāpan
163
1vistārasāmānyasamudāyātmak aur 2āyatasāmānyasamudāyātmak dravyase racit honese dravyamay
(-dravyasvarūp) hai . aur 3dravya ek jinakā āśray hai aise vistāraviśeṣasvarūp guṇoṁse racit
(-guṇoṁse bane huve) honese guṇātmak hai . aur paryāyeṁ — jo ki āyat -viśeṣasvarūp haiṁ ve —
jinake lakṣaṇ (ū par) kahe gaye haiṁ aise dravyoṁse tathā guṇoṁse racit honese dravyātmak bhī haiṁ
guṇātmak bhī haiṁ . usameṁ, anekadravyātmak ekatākī 4pratipattikī kāraṇabhūt dravyaparyāy hai . vah
do prakār hai . (1) samānajātīy aur (2) asamānajātīy . usameṁ (1) samānajātīy vah
hai — jaise ki anekapudgalātmak 5dviaṇuk, triaṇuk ityādi; (2) asamānajātīy vah
1. vistārasāmānya samudāy = vistārasāmānyarūp samudāy . vistārakā artha hai ki cauṛāī . dravyakī
cauṛāīkī apekṣāke (ekasāth rahanevāle sahabhāvī) bhedoṁko (vistāraviśeṣoṁko) guṇ kahā jātā hai; jaise
jñān, darśan, cāritra ityādi jīvadravyake vistāraviśeṣ arthāt guṇ haiṁ . un vistāraviśeṣoṁmeṁ rahanevāle
viśeṣatvako gauṇ kareṁ to in sabameṁ ek ātmasvarūp sāmānyatva bhāsit hotā hai . yah vistārasāmānya
(athavā vistārasāmānyasamudāy) vah dravya hai .
2. āyatasāmānyasamudāy = āyatasāmānyarūp samudāy . āyatakā artha hai lambāī arthāt
kālāpekṣitapravāh . dravyake lambāīkī apekṣāke (ekake bād ek pravartamān, kramabhāvī, kālāpekṣit)
bhedoṁko (āyat viśeṣoṁko) paryāy kahā jātā hai . un kramabhāvī paryāyoṁmeṁ pravartamān viśeṣatvako gauṇ
kareṁ to ek dravyatvarūp sāmānyatva hī bhāsit hotā hai . yah āyatasāmānya (athavā āyatasāmānya
samudāy) vah dravya hai .
3. anantaguṇoṁkā āśray ek dravya hai .
4. pratipatti = prāpti; jñān; svīkār . 5. dviaṇuk = do aṇuoṁse banā huā skaṁdh .